Navagraha stotra

  1. Navagraha Suktam
  2. Nava Graha Stotram
  3. Navagraha stotram
  4. Navagraha Stotram in English
  5. Sri Navagraha Stotra ( श्री नवग्रह स्तोत्र ) with meaning – Devshoppe
  6. Navagraha Stotram: Lyrics, Meaning, and Benefits
  7. Sri Navagraha Stotra in Sanskrit and English
  8. Navagraha Mantra (Stotram): lyrics & meaning


Download: Navagraha stotra
Size: 26.67 MB

Navagraha Suktam

oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanam dhyāyetsarva vighnopaśāntaye || oṃ bhūḥ oṃ bhuva̍: og̱ṃ suva̍: oṃ maha̍: oṃ janaḥ oṃ tapa̍: ogṃ sa̱tyam oṃ tatsa̍vi̱turvare̎’ṇya̱ṃ bhargo̍de̱vasya̍ dhīmahi dhiyo̱ yo na̍: praco̱dayā̎’t || oṃ āpo̱ jyotī̱raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom || mamopātta-samasta-duritakṣayadvārā śrīparameśvara prītyarthaṃ ādityādi navagraha devatā prasāda sidhyartaṃ ādityādi navagraha namaskārān kariṣye || oṃ āsa̱tyena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ñca | hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā”de̱vo yā̍ti̱bhuva̍nā vi̱paśyan̍ || a̱gniṃ dū̱taṃ vṛ̍ṇīmahe̱ hotā̍raṃ vi̱śvave̍dasam | a̱sya ya̱jñasya̍ su̱kratum̎ || yeṣā̱mīśe̍ paśu̱pati̍: paśū̱nāṃ catu̍ṣpadāmu̱ta ca̍ dvi̱padā̎m | niṣkrī̍to̱’yaṃ ya̱jñiya̍ṃ bhā̱game̍tu rā̱yaspoṣā̱ yaja̍mānasya santu || oṃ adhidevatā pratyadhidevatā sahitāya ādi̍tyāya̱ nama̍: || 1 || oṃ āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam | bhavā̱ vāja̍sya saṅga̱the || a̱psume̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā | a̱gniñca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ || gau̱rī mi̍māya sali̱lāni̱ takṣa̱tyeka̍padī dvi̱padī̱ sā catu̍ṣpadī | a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍ sa̱hasrā̎kṣarā para̱me vyo̍man || oṃ adhidevatā pratyadhidevatā sahitāya somā̍ya̱ nama̍: || 2 || oṃ a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam | a̱pāgṃretāg̍ṃsi jinvati || syo̱nā pṛ̍thivi̱ bhavā̎nṛkṣa̱rā ni̱veśa̍nī | yacchā̍na̱śśarma̍ sa̱prathā̎: || kṣetra̍sya̱ pati̍nā va̱yagṃhi̱te ne̍va jayāmasi | gāmaśva̍ṃ poṣayi̱t_nv...

Nava Graha Stotram

navagraha dhyāna ślōkam ādityāya cha sōmāya maṅgaḻāya budhāya cha । guru śukra śanibhyaścha rāhavē kētavē namaḥ ॥ raviḥ japākusuma saṅkāśaṃ kāśyapēyaṃ mahādyutim । tamō'riṃ sarva pāpaghnaṃ praṇatōsmi divākaram ॥ chandraḥ dadhiśaṅkha tuṣārābhaṃ kṣīrārṇava samudbhavam (kṣīrōdārṇava sambhavam) । namāmi śaśinaṃ sōmaṃ śambhō-rmakuṭa bhūṣaṇam ॥ kujaḥ dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham । kumāraṃ śaktihastaṃ taṃ maṅgaḻaṃ praṇamāmyaham ॥ budhaḥ priyaṅgu kalikāśyāmaṃ rūpēṇā pratimaṃ budham । saumyaṃ saumya (satva) guṇōpētaṃ taṃ budhaṃ praṇamāmyaham ॥ guruḥ dēvānāṃ cha ṛṣīṇāṃ cha guruṃ kāñchanasannibham । buddhimantaṃ trilōkēśaṃ taṃ namāmi bṛhaspatim ॥ śukraḥ himakunda mṛṇāḻābhaṃ daityānaṃ paramaṃ gurum । sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ॥ śaniḥ nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam । Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścharam ॥ rāhuḥ ardhakāyaṃ mahāvīraṃ chandrāditya vimardhanam । siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ॥ kētuḥ palāśa puṣpa saṅkāśaṃ tārakāgrahamastakam । raudraṃ raudrātmakaṃ ghōraṃ taṃ kētuṃ praṇamāmyaham ॥ phalaśrutiḥ iti vyāsa mukhōdgītaṃ yaḥ paṭhētsu samāhitaḥ । divā vā yadi vā rātrau vighnaśānti-rbhaviṣyati ॥ naranārī-nṛpāṇāṃ cha bhavē-dduḥsvapna-nāśanam । aiśvaryamatulaṃ tēṣāmārōgyaṃ puṣṭi vardhanam ॥ grahanakṣatrajāḥ pīḍāstaskarāgni samudbhavāḥ । tāssarvāḥ praśamaṃ yānti vyāsō brūtē na saṃśayaḥ ॥ iti vyāsa virachitaṃ navagraha stōtraṃ sampūrṇam । Browse Related Categories: • • • • • • • • • • • • • • • • • • • •...

Navagraha stotram

japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:’riṁ sarvapāpaghnaṁ praṇatō:’smi divākaram || 1 || dadhiśaṅkhatuṣārābhaṁ kṣīrōdārṇavasambhavam | namāmi śaśinaṁ sōmaṁ śambhōrmukuṭabhūṣaṇam || 2 || dharaṇīgarbhasambhūtaṁ vidyutkāntisamaprabham | kumāraṁ śaktihastaṁ taṁ maṅgalaṁ praṇamāmyaham || 3 || priyaṅgukalikāśyāmaṁ rūpēṇāpratimaṁ budham | saumyaṁ saumyaguṇōpētaṁ taṁ budhaṁ praṇamāmyaham || 4 || dēvānāṁ ca r̥ṣīṇāṁ ca guruṁ kāñcanasannibham | buddhibhūtaṁ trilōkēśaṁ taṁ namāmi br̥haspatim || 5 || himakundamr̥ṇālābhaṁ daityānāṁ paramaṁ gurum | sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyaham || 6 || nīlāñjanasamābhāsaṁ raviputraṁ yamāgrajam | chāyāmārtāṇḍasambhūtaṁ taṁ namāmi śanaiścaram || 7 || ardhakāyaṁ mahāvīryaṁ candrādityavimardanam | siṁhikāgarbhasambhūtaṁ taṁ rāhuṁ praṇamāmyaham || 8 || palāśapuṣpasaṅkāśaṁ tārakāgrahamastakam | raudraṁ raudrātmakaṁ ghōraṁ taṁ kētuṁ praṇamāmyaham || 9 || iti vyāsamukhōdgītaṁ yaḥ paṭhētsusamāhitaḥ | divā vā yadi vā rātrau vighnaśāntirbhaviṣyati || 10 || naranārīnr̥pāṇāṁ ca bhavēdduḥsvapnanāśanam | aiśvaryamatulaṁ tēṣāmārōgyaṁ puṣṭivardhanam || 11 || grahanakṣatrajāpīḍāstaskarāgnisamudbhavāḥ | tāḥ sarvāḥ praśamaṁ yānti vyāsō brūtē na saṁśayaḥ || 12 || iti navagraha stōtram | See more Namaste !! Please take a moment to spread this valuable treasure of our Sanatana Dharma among your relatives and friends. We are preparing this website as a big library of Stotras, Veda Suktas and Puja Vidhis without any print mistakes. If you find stotrani...

Navagraha Stotram in English

WhatsApp Telegram Facebook Twitter LinkedIn Navgraha Stotram was written by Rishi Veda Vyasa. It comprises of a set of hymns for worshipping the Navagrahas or the nine planets. The Navgrahas are highly powerful and influential forces of the universe that coordinate the life of people on the earth. Each of these nine planets has been ascribed with certain qualities that they bestow on all of us. Depending on the position of the planets and their interactions with other planets in the horoscope, individuals face beneficial or malefic results in their lives. Get Navagraha Stotram in English lyrics here and Chant Navagraha stotra daily during your prayer time with utmost faith and dedication. Worshipping the nine planets by chanting the Navgraha Mantra can invite their blessings and their presence can have benevolent effect on the worshipper and his activities. Navagraha Stotram in English navagraha dhyāna ślokam ādityāya cha somāya maṅgalāya budhāya cha | guru śukra śanibhyaścha rāhave ketave namaḥ ‖ ravi japākusuma saṅkāśaṃ kāśyapeyaṃ mahodyutim | tamognaṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖ chandra dathiśaṅkha tuśhārābhaṃ kśhīrodārṇava sambhavam | namāmi śaśinaṃ somaṃ śambhormakuṭa bhūśhaṇam ‖ kuja dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham | kumāraṃ śaktihastaṃcha maṅgaldaṃ praṇamāmyaham ‖ budha priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham | saumyaṃ saumya guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖ Guru devānāṃ cha ṛiśhīṇāṃ cha guru kāñchanasannibham | buddhimantaṃ tril...

Sri Navagraha Stotra ( श्री नवग्रह स्तोत्र ) with meaning – Devshoppe

Tags • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • Sri Navagraha Stotra is in Sanskrit and it is written by Maharishi Vyas. Sri Navagraha Stotra consists of nine mantras for nine planets. Sri Navagraha Stotra or Nava Graha Stotram is a prayer addressed to Navagrahas or the Nine Planets which is believed to have an effect on humans ups and downs.By reciting Sri Navagraha Stotra all troubles, difficulties get vanished from our life. We have to recite Sri Navagraha Stotra daily with faith, devotion and concentration.Sri Navagraha Stotra mantras are also recited individually.

Navagraha Stotram: Lyrics, Meaning, and Benefits

Navagraha stotram is a composed by Sage Vyasa to praise the Navagrahas or the celestial planets as per the Hindu theology. The main part of this divine hymn contains 9 stanza’s each one dedicated to the induvial grahas namely the Surya, Chandra, Kuja, Budha, Brihaspati, Shukra, Shani, Rahu, and Kethu. The lyrics of the stotram are composed in a simple way yet with a great meaning. The stanzas explain the appearance of the Navagrahas, lineage, and their divine attributes. Lyrics and Meaning of Navagraha Stotram Japakusuma samkasam kasyapeyam mahdyutim Tamorim sarva papagnam pranatosmi divakaram (1) The one who is red in colour like that of the hibiscus flower, who is born in the Kashyapa lineage, O the brightest one. The remover of darkness, the destroyer of sins, Lord Diwakara (another name of Sun god), I prostrate to you Dadhi sankha tusharambham Ksheerodarnava sambhavam Namami sasinam Somam Shambhormukuta Bhushanam (2) The one who shines in the white colour like that of curd or conch or snow, who is born from the milky ocean (Ksheerasagara). I bow to you Chandra (Moon), who has a hare symbol on him, the one who is present as the ornament on the crown of the God Shiva. Dharani-garbha sambhutam vidyutkanti samaprabham Kumaram shakthihastam tham Mangalam pranamamyaham (3) O, the one who is born to the Earth, who radiates like the brilliance of thunderbolt. The son (of the earth), who has the divine powers in his hands, I prostrate to you the Lord Kuja (Mangala). Priyangu ka...

Sri Navagraha Stotra in Sanskrit and English

Introduction The revered Sage Ved Vyas was the composer of the Navagraha Stotra. The nine planets of the solar system play an essential role in the life of humans. Their positioning at the time of our birth is indicative of the quality of our life. The Navagrahas (nine planets) impact our lives through their position and movements therein. They also reflect our past karma and how our past deeds influence our current life. The Navagraha Stotra comprises of nine Mantras (hymns) of the nine planets. The Stotra has been created to nullify the harmful effects or negative energies that emanate from the planets. Reciting or chanting the Navagraha Stotra every day will help remove obstacles and difficulties from our lives. The planets can affect our mental state, physical health, and cause impediments in our lives. When we chant the Stotra with faith and devotion, it reaches the Graha Devta directly. When we synchronize our body vibrations to the light and sound energy emitted by the planets, then we can avail maximum benefit. Through devotion and doing good deeds, we can appease the planets. The Navagraha Stotra is a powerful tool, and chanting the Stotra every day helps reduce any negative impact the relevant planets may have on our birth charts. Shri Navagraha Stotram 1) जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् | तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् || १ | Japaa kusumaa Sankasam, Kaasyapeyam Mahaath’ yuthim Thamo’urim sarva Paapa ganam Pranathosmi Dhiwaakaram Salutations to Sury...

Navagraha Mantra (Stotram): lyrics & meaning

What is the meaning of the Navagraha Mantra (Stotram)? Introduction Navagraha mantra (or strotram) has the power to remove the negative and malefic effects of all nine planets. In astrology, considerable importance is placed on the positions of the “Navagraha” in the 12 constellations of the zodiac, their planetary movements, and their effect on the mental and physical health of human beings. The nine planets play an important role in the life and activities of all individuals alike. These mantras are actuallypeace mantrasfor the nine planets. In ancient Sanskrit, ”Nava” literally translates as ”nine” and the Sanskrit word ”Graha” represents “planet.” Therefore, the ”Navagraha mantra” is a mantra for the nine planets. These powerful mantras are considered to pacify the nine planets and protect the chanter from their negative effects. In addition, practicing Navagraha Stotram daily can make youwealthy,healthy, and prosperous. Notes – a particular “graha” may be adverse or beneficial in an individual’s horoscope. Mantras are like voice passwords and are not likely to work effectively or at all if not recited with the exact proper rhythm. ALSO READ: Navagraha mantra lyrics in Sanskrit and meaning in English: Suryamantra(Sun) ”Japaa Kusumasankasham Kasyapeyam Maha Dhyuthim Tamognam Sarvapaapghnam Pranatosmi Divakaram.” Translation in English: ”I salute Sun, who is red like a Hibiscus, the descendant of Kaashyapa, Foe of darkness and has splendid radiance and the one who dispel...