Shivashtak stotra

  1. Shiva Ashtakam Lyrics in English Slokam
  2. Shiva Ashtakam
  3. Shivashtakam
  4. शिवाष्टक – Shivashtakam Stotram PDF Hindi – InstaPDF
  5. शिवाष्टकम्
  6. श्री शिवाष्टक


Download: Shivashtak stotra
Size: 6.39 MB

Shiva Ashtakam Lyrics in English Slokam

Shivashtakam in English: ॥ atha shrI shivAshhTakaM ॥ prabhuM prANanAthaM vibhuM vishvanAthaM jagannAthanAthaM sadAnandabhAjAm.h | bhavadbhavyabhUteshvaraM bhUtanAthaM shivaM shaN^karaM shambhumIshAnamIDe || 1 || gale ruNDamAlaM tanau sarpajAlaM mahAkAlakAlaM gaNeshAdhipAlam.h | jaTAjUTabhaN^gottaraN^gairvishAlaM shivaM shaN^karaM shambhumIshAnamIDe || 2 || mudAmAkaraM maNDanaM maNDayantaM mahAmaNDala bhasmabhUshhadharaMtam.h | anAdihyapAraM mahAmohahAraM shivaM shaN^karaM shambhumIshAnamIDe || 3 || taTAdho nivAsaM mahATTATTahAsaM mahApApanAshaM sadAsuprakAsham.h | girIshaM gaNeshaM maheshaM sureshaM shivaM shaN^karaM shambhumIshAnamIDe || 4 || girindrAtmajAsa.ngrahItArdhadehaM girau sa.nsthitaM sarvadA sannageham.h | parabrahmabrahmAdibhirvandhyamAnaM shivaM shaN^karaM shambhumIshAnamIDe || 5 || kapAlaM trishUlaM karAbhyAM dadhAnaM padAmbhojanamrAya kAmaM dadAnam.h | balIvardayAnaM surANAM pradhAnaM shivaM shaN^karaM shambhumIshAnamIDe || 6 || sharachchandragAtraM guNAnanda pAtraM trinetraM pavitraM dhaneshasya mitram.h | aparNAkalatraM charitraM vichitraM shivaM shaN^karaM shambhumIshAnamIDe || 7 || haraM sarpahAraM chitA bhUvihAraM bhavaM vedasAraM sadA nirvikAram.h | shmashaane vadantaM manojaM dahantaM shivaM shaN^karaM shambhumIshAnamIDe || 8 || stavaM yaH prabhAte naraH shUlapANe paThet.h sarvadA bhargabhAvAnuraktaH | sa putraM dhanaM dhAnyamitraM kalatraM vichitraM samAsAdya mokshaM prayAti || 9 || Also Read: Shiva Ashtakam in

Shiva Ashtakam

prabhuṁ prāṇanāthaṁ vibhuṁ viśvanāthaṁ jagannāthanāthaṁ sadānandabhājam | bhavadbhavyabhūtēśvaraṁ bhūtanāthaṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 1 || galē ruṇḍamālaṁ tanau sarpajālaṁ mahākālakālaṁ gaṇēśādhipālam | jaṭājūṭagaṅgōttaraṅgairviśālaṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 2 || mudāmākaraṁ maṇḍanaṁ maṇḍayantaṁ mahāmaṇḍalaṁ bhasmabhūṣādharaṁ tam | anādiṁ hyapāraṁ mahāmōhamāraṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 3 || vaṭādhōnivāsaṁ mahāṭ-ṭāṭ-ṭahāsaṁ mahāpāpanāśaṁ sadāsuprakāśam | girīśaṁ gaṇēśaṁ surēśaṁ mahēśaṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 4 || girindrātmajāsaṅgr̥hītārdhadēhaṁ girau saṁsthitaṁ sarvadā:’:’sannagēham | parabrahmabrahmādibhirvandyamānaṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 5 || kapālaṁ triśūlaṁ karābhyāṁ dadhānaṁ padāmbhōjanamrāya kāmaṁ dadānam | balīvardayānaṁ surāṇāṁ pradhānaṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 6 || śaraccandragātraṁ gaṇānandapātraṁ trinētraṁ pavitraṁ dhanēśasya mitram | aparṇākalatraṁ sadā saccaritraṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 7 || haraṁ sarpahāraṁ citābhūvihāraṁ bhavaṁ vēdasāraṁ sadā nirvikāram | śmaśānē vasantaṁ manōjaṁ dahantaṁ śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 8 || stavaṁ yaḥ prabhātē naraḥ śūlapāṇēḥ paṭhēt sarvadā bhargabhāvānuraktaḥ | sa putraṁ dhanaṁ dhānyamitraṁ kalatraṁ vicitraiḥ samārādhya mōkṣaṁ prayāti || 9 || iti śrīkr̥ṣṇajanmakhaṇḍē śivāṣṭaka stōtram | See more śrī śiva stotras for chanting.

Shivashtakam

Shivashtakam प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् । भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडॆ गलॆ रुण्डमालं तनौ सर्पजालं महाकाल कालं गणॆशादि पालम् । जटाजूट गङ्गॊत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडॆ मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् । अनादिं ह्यपारं महा मॊहमारं, शिवं शङ्करं शम्भु मीशानमीडॆ वटाधॊ निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् । गिरीशं गणॆशं सुरॆशं महॆशं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 4 ॥ गिरीन्द्रात्मजा सङ्गृहीतार्धदॆहं गिरौ संस्थितं सर्वदापन्न गॆहम् । परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडॆ कपालं त्रिशूलं कराभ्यां दधानं पदाम्भॊज नम्राय कामं ददानम् । बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडॆ शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनॆत्रं पवित्रं धनॆशस्य मित्रम् । अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडॆ हरं सर्पहारं चिता भूविहारं भवं वॆदसारं सदा निर्विकारं। श्मशानॆ वसन्तं मनॊजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडॆ स्वयं यः प्रभातॆ नरश्शूल पाणॆ पठॆत् स्तॊत्ररत्नं त्विहप्राप्यरत्नम् । सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मॊक्षं प्रयाति ॥ ( In English) ​ prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām | bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe gaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇeśādi pālam | jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam | anādiṃ hyapāraṃ mahā mohamār...

शिवाष्टक – Shivashtakam Stotram PDF Hindi – InstaPDF

शिवाष्टक (Shivashtakam Stotram) हिन्दी PDF डाउनलोड करें इस लेख में नीचे दिए गए लिंक से। अगर आप शिवाष्टक - Shivashtakam Stotram हिन्दी पीडीएफ़ डाउनलोड करना चाहते हैं तो आप बिल्कुल सही जगह आए हैं। इस लेख में हम आपको दे रहे हैं शिवाष्टक (Shivashtakam Stotram) के बारे में सम्पूर्ण जानकारी और पीडीएफ़ का direct डाउनलोड लिंक। शिव के प्रशंसा में अनेकों अष्टकों की रचना हुई है जिसमें शिवाष्टक का विशेष महत्व है। शिवाष्टकों की संख्या भी कम नहीं है। भगवान शिव को प्रिय शिवाष्टक आदि गुरू शंकराचार्य द्वारा रचित है। यह शिवाष्टक आठ पदों में विभाजित है जिसकी स्तुति परंब्रह्म शिव की आराधन का एक उत्तम साधन है। शिव के इस स्तोत्र की महिमा स्वयं शंकराचार्य ने भी कही है। शास्त्रों के अनुसार शिव को प्रिय शिवाष्टक स्तोत्र का पाठ और श्रवण मनुष्य को हर बुरी परिस्थितियों से शीघ्र ही मुक्ति दिलाता है। सावन के महीने में शिव की इस स्तुति का सस्वर पाठ भाग्यहीन व्यक्ति को भी सौभाग्यशाली बनाता है। शिवाष्टक पाठ विधि • शिवाष्टक का पाठ करने से पूर्व भगवान शिव का गाय के दूध और गंगाजल से अभिषेक करें। • फिर उनको शहद, दही, सफेद चंदन, सफेद फूल, खीर, मौसमी फल, बेलपत्र, भांग, धतूरा, शमी पत्र, अक्षत्, धूप, दीप आदि ​अर्पित करें। • विधिपूर्वक पूजन के बाद पूरे मनोयोग से शिवाष्टक का पाठ करें। शिवाष्टक – Shivashtakam Stotram Lyrics in Hindi प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥ हिंदी अर्थ : आपसे प्रार्थना करता हूँ, शिव, शंकर, शंभु, जो भगवान हैं, जो हमारे जीवन के भगवान हैं, जो विभु हैं, जो दुनिया के भगवान हैं, जो विष्णु (जगन्नाथ) के भगवान हैं, जो ह...

शिवाष्टकम्

Shivashtakam शिवाष्टकम् - PDF शिव अष्टकम् प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् । जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम् । अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शंभुमीशानमीडे ॥३॥ तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम् । गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शंभुमीशानमीडे ॥४। गिरीन्द्रात्मजासङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्निगेहम् । परब्रह्म ब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शंभुमीशानमीडे ॥५॥ कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम् । बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शंभुमीशानमीडे ॥६॥ शरच्चन्द्रगात्रं गुणानन्दपात्रं त्रिनेत्रं पवित्रं धनॆशस्य मित्रम् । अपर्णाकळत्रं चरित्रं विचित्रं शिवं शङ्करं शंभुमीशानमीडे ॥७॥ हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् । श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शंभुमीशानमीडे ॥८॥ स्तवं यः प्रभाते नरः शूलपाणेः पठेत्सर्वदा भर्गभावानुरक्तः । स पुत्रं धनं धान्यमित्रं कळत्रं विचित्रैः समाराद्य मोक्षं प्रयाति ॥९॥ इति श्रीशिवाष्टकं संपूर्णम् ॥ Related Content

श्री शिवाष्टक

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् । भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 1 ॥ गले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालम् । जटाजूट गङ्गोत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 2॥ मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् । अनादिं ह्यपारं महा मोहमारं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 3 ॥ वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् । गिरीशं गणेशं सुरेशं महेशं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 4 ॥ गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् । परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 5 ॥ कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम् । बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 6 ॥ शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् । अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 7 ॥ हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं। श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडे ॥ 8 ॥ स्वयं यः प्रभाते नरश्शूल पाणे पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् । सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मोक्षं प्रयाति ॥