Shree suktam

  1. Shree Suktam Stotra
  2. Sri Suktam Path


Download: Shree suktam
Size: 24.77 MB

Shree Suktam Stotra

Shree Suktam Stotra in Hindi ॥वैभव प्रदाता श्री सूक्त॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ प्रभासां यशसा लोके देवजुष्टामुदाराम् । पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद गृहात् ॥८॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥ कर्दमेन प्रजाभूता सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस गृहे । नि च देवी मातरं श्रियं वासय कुले ॥१२॥ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥ यः शुचिः प्रयतो भूत्...

Sri Suktam Path

Sri Suktam Path for peace, plenty and all-round prosperity | शांति, भरपूर और सर्वांगीण समृद्धि के लिए श्री सुक्तम पाठ Mahalaxmi Mantra: Aum Shreem Hreem Shreem Kamale Kamalalaye Praseed Praseed Shreem Hreem Shreem Aum Mahalakshmaye Namaha महालक्ष्मी मंत्र: ओम् श्रीं ह्रीं श्रीं कमले कमलालय प्रसीद प्रसीद श्रीं ह्रीं श्रीं श्रीं महालक्ष्मीय नमः। According to Rig Veda, Sri Suktam also known as Laxmi Suktam is a devotional hymn which is dedicated to Goddess Laxmi. Maa Lakshmi is the Goddess of wealth, prosperity and abundance and reciting Sri Suktam is one of the best ways to invoking and worshipping Maa Laxmi. It is believed that worshippers who recite Sri Suktam in front of a Shree Yantra never suffer from poverty. The letters, syllables and words of the fifteen verses of this Suktam collectively form the sound body of Lakshmi who is the presiding deity of this hymn. Mata Lakshmi (one of the members of Tridevi) is also referred to as Sri meaning the personification of auspicious qualities. Performing Sri Suktam Paath blessed worshippers with prosperity, goodness, health, wealth and well-being. All About Sri Suktam & Laxmi Suktam Sri Sukta & Laxmi Suktam of the Veda is a powerful Vedic Hymn for Good Luck & Prosperity. It should be recited specially on Fridays together with formal worship of the Goddess Laxmi for peace, plenty and all-round prosperity. Sri Suktam or Sri Sukta uses the motifs of lotus (Padma or Kamal) and elephant (Gaja) which are the symbols that are consisten...