यत् भवतः अस्ति तत् भवतः आगच्छति

  1. RBSE Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्
  2. CBSE Sample Papers for Class 10 Sanskrit Set 4 for Practice
  3. CBSE Sample Papers for Class 10 Sanskrit Set 4 for Practice
  4. RBSE Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्


Download: यत् भवतः अस्ति तत् भवतः आगच्छति
Size: 60.25 MB

RBSE Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

The questions presented in the RBSE Class 9 Sanskrit Solutions Shemushi Chapter 3 गोदोहनम् RBSE Class 9 Sanskrit गोदोहनम् Textbook Questions and Answers प्रश्न 1. एकपदेन उत्तरं लिखत (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म? (ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म? (ग) कुम्भकारः घटान् किमर्थं रचयति? (घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म? (ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्? उत्तराणि : (क) काशीविश्वनाथमन्दिरम्। (ख) त्रिशत-सेटकमितम्। (ग) जीविकाहेतोः। (घ) मोदकानि। (ङ) चन्दनः। प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत (क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्? उत्तरम् : मल्लिका चन्दनश्च मासपर्यन्तं धेनो: दुग्धदोहनं विहाय तस्याः सेवाम् अकुरुताम्। (ख) कालः कस्य रसं पिबति? उत्तरम् : कालः क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति। (ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति? उत्तरम् : घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति यत् "पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।" (घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविक कारणं ज्ञातम्? उत्तरम् : मल्लिकया दृष्टम् यत् ताभ्यां मासपर्यन्तं धेनो: दोहनं न कृतम्, येन सा पीडाम् अनुभवति, अत एव सा ताडयति। (ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्? उत्तरम् : मासान्ते त्रिशत-सेटकपरिमितं दुग्धं प्राप्तुं तेन च विक्रीय धनिकः भवितुं चन्दनः मासपर्यन्तं धेनोः दोहनं न करोति। प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कु...

CBSE Sample Papers for Class 10 Sanskrit Set 4 for Practice

CBSE Sample Papers for Class 10 Sanskrit Set 4 for Practice समयः- होरात्रयम् सम्पूर्णाङ्काः – 80 सामान्यनिर्देशाः • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति। • उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः। • अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्। प्रश्नपत्रस्वरूपम् ‘अ’-भागः (बहुविकल्पात्मकः) 40 अङ्काः ‘आ’-भागः (वर्णनात्मकः) 40 अङ्काः (i) अस्मिन् प्रश्नपत्रे द्वौ भागौ स्तः। (ii) ‘अ’- भागः बहुविकल्पात्मकः अस्ति। (iii) ‘आ’-भागः वर्णनात्मकः अस्ति। (iv) प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया। (v) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि। (vi) प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः। ‘अ’-भागः- बहुविकल्पात्मकाः प्रश्नाः (अङ्काः 40) अनुप्रयुक्त-व्याकरणम् (अङ्काः 25) प्रश्न 1. अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपदं सन्धिच्छेदपदं वा चिनुत-(केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4) (i) उद्यमेन हि सिध्यन्ति कार्याणि न च मनोरथैः।। (क) मन + रथै (ख) मनः + रथैः (ग) मनो + रथैः उत्तर (ख) मनः + रथैः (ii) मम गृहस्य समीपे दिक् + अम्बरस्य देवालयः अस्ति। (क) दिम्बरस्य (ख) दिकम्बरस्य (ग) दिगम्बरस्य उत्तर (ग) दिगम्बरस्य (iii) कीटः + अपि सुमन सङ्गात् शिरसि आरोहति। (क) कीटोऽपि (ख) कीटापि (ग) कीटपि उत्तर (क) कीटोऽपि (iv) वसुन्धरा एवं जगन्माता कथ्यते। (क) जगद् + माता (ख) जगति + माता (ग) जगत् + माता उत्तर (ग) जगत् + माता (v) मूर्खाः + च मूर्खः सुधियः सुधिभिः। (क) मूखास्च (ख) मूर्खाश्च (ग) मूर्खाष्च उत्तर (ख) मूर्खाश्च प्रश्न 2. अधोलिखितवाक्येषु रेखा...

CBSE Sample Papers for Class 10 Sanskrit Set 4 for Practice

CBSE Sample Papers for Class 10 Sanskrit Set 4 for Practice समयः- होरात्रयम् सम्पूर्णाङ्काः – 80 सामान्यनिर्देशाः • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति। • उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः। • अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्। प्रश्नपत्रस्वरूपम् ‘अ’-भागः (बहुविकल्पात्मकः) 40 अङ्काः ‘आ’-भागः (वर्णनात्मकः) 40 अङ्काः (i) अस्मिन् प्रश्नपत्रे द्वौ भागौ स्तः। (ii) ‘अ’- भागः बहुविकल्पात्मकः अस्ति। (iii) ‘आ’-भागः वर्णनात्मकः अस्ति। (iv) प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया। (v) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि। (vi) प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः। ‘अ’-भागः- बहुविकल्पात्मकाः प्रश्नाः (अङ्काः 40) अनुप्रयुक्त-व्याकरणम् (अङ्काः 25) प्रश्न 1. अधोलिखितवाक्येषु रेखाङ्कितपदस्य सन्धिपदं सन्धिच्छेदपदं वा चिनुत-(केवलं प्रश्नचतुष्टयम्) (1 x 4 = 4) (i) उद्यमेन हि सिध्यन्ति कार्याणि न च मनोरथैः।। (क) मन + रथै (ख) मनः + रथैः (ग) मनो + रथैः उत्तर (ख) मनः + रथैः (ii) मम गृहस्य समीपे दिक् + अम्बरस्य देवालयः अस्ति। (क) दिम्बरस्य (ख) दिकम्बरस्य (ग) दिगम्बरस्य उत्तर (ग) दिगम्बरस्य (iii) कीटः + अपि सुमन सङ्गात् शिरसि आरोहति। (क) कीटोऽपि (ख) कीटापि (ग) कीटपि उत्तर (क) कीटोऽपि (iv) वसुन्धरा एवं जगन्माता कथ्यते। (क) जगद् + माता (ख) जगति + माता (ग) जगत् + माता उत्तर (ग) जगत् + माता (v) मूर्खाः + च मूर्खः सुधियः सुधिभिः। (क) मूखास्च (ख) मूर्खाश्च (ग) मूर्खाष्च उत्तर (ख) मूर्खाश्च प्रश्न 2. अधोलिखितवाक्येषु रेखा...

RBSE Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

The questions presented in the RBSE Class 9 Sanskrit Solutions Shemushi Chapter 3 गोदोहनम् RBSE Class 9 Sanskrit गोदोहनम् Textbook Questions and Answers प्रश्न 1. एकपदेन उत्तरं लिखत (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म? (ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म? (ग) कुम्भकारः घटान् किमर्थं रचयति? (घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म? (ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्? उत्तराणि : (क) काशीविश्वनाथमन्दिरम्। (ख) त्रिशत-सेटकमितम्। (ग) जीविकाहेतोः। (घ) मोदकानि। (ङ) चन्दनः। प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत (क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्? उत्तरम् : मल्लिका चन्दनश्च मासपर्यन्तं धेनो: दुग्धदोहनं विहाय तस्याः सेवाम् अकुरुताम्। (ख) कालः कस्य रसं पिबति? उत्तरम् : कालः क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति। (ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति? उत्तरम् : घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति यत् "पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।" (घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविक कारणं ज्ञातम्? उत्तरम् : मल्लिकया दृष्टम् यत् ताभ्यां मासपर्यन्तं धेनो: दोहनं न कृतम्, येन सा पीडाम् अनुभवति, अत एव सा ताडयति। (ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्? उत्तरम् : मासान्ते त्रिशत-सेटकपरिमितं दुग्धं प्राप्तुं तेन च विक्रीय धनिकः भवितुं चन्दनः मासपर्यन्तं धेनोः दोहनं न करोति। प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कु...