Bilvashtakam in hindi

  1. [बिल्वाष्टकम्] ᐈ Bilvashtakam Lyrics In Hindi/Sanskrit Pdf
  2. बिल्वाष्टकम्
  3. Bilvashtakam Lyrics and Meaning
  4. Bilvashtakam Hindi/Sanskrit
  5. [PDF] बिल्वाष्टकम्


Download: Bilvashtakam in hindi
Size: 67.70 MB

[बिल्वाष्टकम्] ᐈ Bilvashtakam Lyrics In Hindi/Sanskrit Pdf

Bilvashtakam Stotram Lyrics In Hindi/Sanskrit त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितं ॥ 1 ॥ त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पितं ॥ 2 ॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं । अघोरपापसंहारं एकबिल्वं शिवार्पितं ॥ 3 ॥ सालग्रामेषु विप्रेषु तटाके वनकूपयोः । यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितं ॥ 4 ॥ दन्तिकोटि सहस्रेषु अश्वमेध शतानि च । कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितं ॥ 5 ॥ एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् । महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितं ॥ 6 ॥ काशीक्षेत्रे निवासं च कालभैरव दर्शनं । गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितं ॥ 7 ॥ उमया सह देवेशं वाहनं नन्दिशङ्करं । मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितं ॥ 8 ॥ इति श्री बिल्वाष्टकम् ॥ —————- विकल्प सङ्कर्पण त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं ॥ त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणं ॥ कोटि कन्या महादानं तिलपर्वत कोटयः । काञ्चनं शैलदानेन एकबिल्वं शिवार्पणं ॥ काशीक्षेत्र निवासं च कालभैरव दर्शनं । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं ॥ इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः । नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं ॥ रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा । तटाकानिच सन्धानं एकबिल्वं शिवार्पणं ॥ अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं । कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं ॥ उमया सहदेवेश नन्दि वाहनमेव च । भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणं ॥ सालग्रामेषु विप्राणां तटाकं दशकूपयोः । यज्ञ्नकोटि सहस्रस्य एकबिल्वं शि...

बिल्वाष्टकम्

बिल्वाष्टकम्, Bilvashtakam, बिल्वाष्टकम् के फायदे, Bilvashtakam Ke Fayde, बिल्वाष्टकम् के लाभ, Bilvashtakam Ke Labh, Bilvashtakam Benefits, Bilvashtakam in Hindi, Bilvashtakam Pdf, Bilvashtakam Mp3 Download, Bilvashtakam Lyrics, Bilvashtakam in Telugu, Bilvashtakam in Tamil, Bilvashtakam in Mantra, Bilwa Ashtakam Pdf, Bilwa Ashtakam Mp3 Download, Bilwa Ashtakam Lyrics. 10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678 साधना Whatsapp ग्रुप्स तंत्र-मंत्र-यन्त्र Whatsapp ग्रुप्स ज्योतिष व राशिफ़ल Whatsapp ग्रुप्स Daily ज्योतिष टिप्स Whatsapp ग्रुप्स हर महीनें का राशिफल, व्रत, ज्योतिष उपाय, वास्तु जानकारी, मंत्र, तंत्र, साधना, पूजा पाठ विधि, पंचांग, मुहूर्त व योग आदि की जानकारी के लिए अभी हमारे Youtube Channel Pandit Lalit Trivedi को Subscribers करना नहीं भूलें, क्लिक करके अभी Subscribers करें : Click Here बिल्वाष्टकम् || Bilvashtakam || Bilwa Ashtakam श्री शिव बिल्वाष्टक स्तोत्रम के रचियता श्री आदी शंकराचार्य जी हैं ! श्री शिव बिल्वाष्टक एक शक्तिशाली मंत्र हैं ! जो की भगवान शिव जी का बिल्वा पत्ते की महिमा के बारे में बताता हैं ! श्री शिव बिल्वाष्टक स्तोत्रम का पाठ करते हुए भगवान शिव जी पर बिल्वा पत्ते चढाते है तो भगवान शिव जी आपकी समस्त मनोकामना पूर्ण करते है और व्यक्ति के सारे पापों नष्ट हो जाते हैं ! बिल्वाष्टकम् आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या कि...

Bilvashtakam Lyrics and Meaning

The famous Bilvashtakam extols the virtues of the Tridalam triguNaakaaram trinetram cha triyaayudham trijanma paapasamhaaram eka Bilvam shivaarpaNam I offer the bilva patra to Shiva. This leaf embodies the three qualities of sattva, rajas and tamas. This leaf is like the three eyes, and the sun, moon and fire. It is like three weapons. It is the destroyer of sins committed in three earlier births. I perform pooja for Shiva with the bilva patra. Akhanda bilvapatreNa poojite nandikeshware shudhyantii sarva paapebhyo eka bilvam shivaarpaNam I offer the bilva patra to Shiva. I complete the pooja for Nandikeshwara by the bilva patra to him, and thus become free of sin Shaaligram shilaama ekaam vipraaNaam jaatu charpayet somayadnya mahaapuNyam eka bilvam shivaarpaNam I offer the bilva patra to Shiva. This leaf is soft and free of blemish. It is complete in itself. It is like three branches. I perform pooja for Shiva with the bilva patra. DantikotisahasraNi vajape shataanicha kotikanyaa mahaadaanam eka bilvam shivaarpaNam The offering of Bilva is greater in power than yagnas and sacrifices. Laxmyaa stnam unpanam mahadevasya cha priyam bilva vruksham prayachchhaami eka bilvam shivaarpaNam The bilva tree was created by Goddess Lakshmi. Lord Shiva has great affection for the bilva tree. I perform pooja for Shiva with the bilva patra. Darshanam bilva vrukshasya sparshanam paapanaashanam aghorapaapa samhaaram eka bilvam shivaarpaNam Beholding the bilva and coming in contact with it de...

Bilvashtakam Hindi/Sanskrit

Bilvashtakam Stotram Lyrics In Hindi/Sanskrit त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितं ॥ 1 ॥ त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।तवपूजां करिष्यामि एकबिल्वं शिवार्पितं ॥ 2 ॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ।अघोरपापसंहारं एकबिल्वं शिवार्पितं ॥ 3 ॥ सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितं ॥ 4 ॥ दन्तिकोटि सहस्रेषु अश्वमेध शतानि च … Categories Tags

[PDF] बिल्वाष्टकम्

‘श्री शिव बिल्वाष्टकम’ PDF Quick download linkis given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Sri Shiva Bilvashtakam’ using the download button. बिल्वाष्टकम् स्तोत्र लिरिक्रस – त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम्- Bilvashtak PDF Free Download बिल्वाष्टकम् त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् । त्रिजन्मपाप-संहारमेकबिल्वं शिवार्पणम्।।1।। त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रै: कोमलै: शुभै: । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम्।।2।। अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । शुद्धयन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम्।।3।। शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत्। सोमयज्ञ-महापुण्यमेकबिल्वं शिवार्पणम्।।4।। दन्तिकोटिसहस्त्राणि वाजपेयशतानि च । कोटिकन्या-महादानमेकबिल्वं शिवार्पणम्।।5।। लक्ष्म्या: स्तनत उत्पन्नं महादेवस्य च प्रियम्। बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम्।।6।। दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्। अघोरपापसंहारमेकबिल्वं शिवार्पणम्।।7।। काशीक्षेत्र निवासं च कालभैरव दर्शनम्। प्रयागमाधवं दृष्ट्वा एक बिल्वं शिवार्पणम् ।।8।। मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रत: शिवरूपाय ह्येकबिल्वं शिवार्पणम्।।9।। बिल्वाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ। सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात्।।10।। ।।इति बिल्वाष्टकं सम्पूर्णम्।।