Bilvashtakam lyrics

  1. Bilvaashtakam
  2. Bilvashtakam Lyrics in English with Meaning
  3. Bilvashtakam Shloka lyrics meaning in Hindi and English
  4. Bilvashtakam Lyrics and Meaning
  5. Bilvashtakam Lyrics
  6. Bilwashtakam Lyrics
  7. Shivashtakam
  8. பில்வாஷ்டகம்


Download: Bilvashtakam lyrics
Size: 25.46 MB

Bilvaashtakam

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham । trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥ triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ । tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇam ॥ kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ । kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇam ॥ kāśīkṣētra nivāsaṃ cha kālabhairava darśanam । prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇam ॥ induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ । naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇam ॥ rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā । taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇam ॥ akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanam । kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇam ॥ umayā sahadēvēśa nandi vāhanamēva cha । bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇam ॥ sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ । yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇam ॥ danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha । kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇam ॥ bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam । aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥ sahasravēda pāṭēṣu brahmastāpanamuchyatē । anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇam ॥ annadāna sahasrēṣu sahasrōpanayanaṃ tadhā । anēka janmapāpāni ēkabilvaṃ śivārpaṇam ॥ bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau । śivalōkamavāpnōti ēkabilvaṃ śivārpaṇam ॥ ---------------- vikalpa saṅkarpaṇa tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham । trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 1 ॥ triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ । tavapūjāṃ kariṣyāmi ēkabilvaṃ śivār...

Bilvashtakam Lyrics in English with Meaning

Bilvashtakam Lyrics & Meaning Tridalam triguNaakaaram trinetram cha triyaayudham trijanma paapasamhaaram eka Bilvam shivaarpaNam I offer the bilva patra to Shiva. This leaf embodies the three qualities of sattva, rajas and tamas. This leaf is like the three eyes, and the sun, moon and fire. It is like three weapons. It is the destroyer of sins committed in three earlier births. I perform pooja for Shiva with the bilva patra. Akhanda bilvapatreNa poojite nandikeshware shudhyantii sarva paapebhyo eka bilvam shivaarpaNam I offer the bilva patra to Shiva. I complete the pooja for Nandikeshwara by the bilva patra to him, and thus become free of sin Shaaligram shilaama ekaam vipraaNaam jaatu charpayet somayadnya mahaapuNyam eka bilvam shivaarpaNam I offer the bilva patra to Shiva. This leaf is soft and free of blemish. It is complete in itself. It is like three branches. I perform pooja for Shiva with the bilva patra. DantikotisahasraNi vajape shataanicha kotikanyaa mahaadaanam eka bilvam shivaarpaNam The offering of Bilva is greater in power than yagnas and sacrifices. Laxmyaa stnam unpanam mahadevasya cha priyam bilva vruksham prayachchhaami eka bilvam shivaarpaNam The bilva tree was created by Goddess Lakshmi. Lord Shiva has great affection for the bilva tree. I perform pooja for Shiva with the bilva patra. Darshanam bilva vrukshasya sparshanam paapanaashanam aghorapaapa samhaaram eka bilvam shivaarpaNam Beholding the bilva and coming in contact with it destroys all sin. I pe...

Bilvashtakam Shloka lyrics meaning in Hindi and English

Bilvashtakam Shloka (lyrics) were composed by Sri Adi Shankaracharya, the famous Bilvashtakam extols the virtues of the vilva leaf and Shiva’s love for it. In the presented Ashtakam, it has been asked to worship Shivji with the bill patra and at the same time it has attracted more attention to the spiritual qualities of the bill patra. In this article you will read bilvashtakam shloka’s meaning in Hindi and English with transcript lyrics too. Bilvashtakam Shloka with Meaning Sanskrit Shloka त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं । त्रिजन्म पापसंहारम् ऎकबिल्वं शिवार्पणं ॥१॥ Transliteration tridalaṁ triguṇākāraṁ trintraṁ ca triyāyudhaṁ । trijanma pāpasaṁhāram ऎkabilvaṁ śivārpaṇaṁ ॥1॥ Hindi Translation मैं शिव को बिल्व पत्र अर्पित करता हूं। यह पत्ता सत्व, रज और तम तीन गुणों का प्रतीक है। इस पत्ते की तीन आँखे सूर्य, चंद्रमा और अग्नि के समान है। यह तीन शस्त्रों की तरह है। वह पिछले तीन जन्मों के पापों का नाश करने वाला है। मैं बिल्व पत्र से शिव की पूजा करता हूं। English Translation I offer Bilva leaves to Shiva. This leaf symbolizes the three gunas Sattva, Raja and Tama. This leaf is like three eyes: sun, moon and fire. It’s like three guns. It is the destroyer of the sins of the last three births. I worship Shiva with Bilva leaves. bilvashtakam shloka lyrics Sanskrit Shloka अखण्ड बिल्वपत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥२॥ Transliteration akhaṇḍa bilvapatreṇa pūjite nandikeśvare । śuddhyanti sarvapāpebhyo hyekabilvaṁ śivārpaṇam ॥2॥...

Bilvashtakam Lyrics and Meaning

The famous Bilvashtakam extols the virtues of the Tridalam triguNaakaaram trinetram cha triyaayudham trijanma paapasamhaaram eka Bilvam shivaarpaNam I offer the bilva patra to Shiva. This leaf embodies the three qualities of sattva, rajas and tamas. This leaf is like the three eyes, and the sun, moon and fire. It is like three weapons. It is the destroyer of sins committed in three earlier births. I perform pooja for Shiva with the bilva patra. Akhanda bilvapatreNa poojite nandikeshware shudhyantii sarva paapebhyo eka bilvam shivaarpaNam I offer the bilva patra to Shiva. I complete the pooja for Nandikeshwara by the bilva patra to him, and thus become free of sin Shaaligram shilaama ekaam vipraaNaam jaatu charpayet somayadnya mahaapuNyam eka bilvam shivaarpaNam I offer the bilva patra to Shiva. This leaf is soft and free of blemish. It is complete in itself. It is like three branches. I perform pooja for Shiva with the bilva patra. DantikotisahasraNi vajape shataanicha kotikanyaa mahaadaanam eka bilvam shivaarpaNam The offering of Bilva is greater in power than yagnas and sacrifices. Laxmyaa stnam unpanam mahadevasya cha priyam bilva vruksham prayachchhaami eka bilvam shivaarpaNam The bilva tree was created by Goddess Lakshmi. Lord Shiva has great affection for the bilva tree. I perform pooja for Shiva with the bilva patra. Darshanam bilva vrukshasya sparshanam paapanaashanam aghorapaapa samhaaram eka bilvam shivaarpaNam Beholding the bilva and coming in contact with it de...

Bilvashtakam Lyrics

Tridalam TriguNaakaaram Trinetram cha triyaayudham Trijanma paapasamhaaram eka Bilvam shivaarpaNam Tridalam TriguNaakaaram Trinetram cha triyaayudham Trijanma paapasamhaaram eka Bilvam shivaarpaNam Akhanda bilvapatreNa poojite nandikeshware Shudhyantii sarva paapebhyo eka bilvam shivaarpaNam Shaaligram shilaama ekaam vipraaNaam jaatu charpayet Somayadnya mahaapuNyam eka bilvam shivaarpaNam DantikotisahasraNi vajape shataanicha Kotikanyaa mahaadaanam eka bilvam shivaarpaNam Laxmyaa stnam utpannam mahadevasya cha priyam Bilva vriksham prayachchhaami eka bilvam shivaarpaNam Laxmyaa stnam utpannam mahadevasya cha priyam Bilva vriksham prayachchhaami eka bilvam shivaarpaNam Darshanam bilva vrikshasya sparshanam paapanaashanam Aghorapaapa samhaaram eka bilvam shivaarpaNam Kashi kshetra nivasam cha kalabhairava darshanam Prayaage maadhavam drushtvaa Ekabilvam shivaarpanam Kashi kshetra nivasam cha kalabhairava darshanam Prayaage maadhavam drushtvaa Ekabilvam shivaarpanam Moolato brahma roopaaya madhyato Vishnu roopiNe Agrataha shiva roopaaya eka bilvam shivaarpaNam Tridalam TriguNaakaaram Trinetram cha triyaayudham Trijanma paapasamhaaram eka Bilvam shivaarpaNam Writer(s): Sounds Of IshaLyrics powered by www.musixmatch.com 5m 23s · Sanskrit FAQs for Bilvashtakam When was Bilvashtakam released? Bilvashtakam is a sanskrit song released in 2014. Bilvashtakam is a sanskrit song released in 2014. Which album is the song Bilvashtakam from? Bilvashtakam is a sanskrit song from the album...

Bilwashtakam Lyrics

Bilwa Ashtakam, also spelled Bilwashtakam, Vilvashtakam, or Bilvashtakam, is the asthakam (ashtak) addressed to Lord Shiva. Bilwa Ashtakam is a highly powerful Sanskrit Shiva stotra which are the eight hymns chanted while offering Bilwa (Vilva) leaves to Lord Shiva. The Bilwa (Aegle Marmelos) leaves are one of the main offering to Lord Shiv and by offering Bilva leaves (Koovalam in Malayalam) a devotee can easily please Lord Shiva. Chanting Bilwa Ashtakam especially on Maha Shivaratri is considered auspicious. Here is Lyrics of Bilwashtakam with English meaning. Vilvashtakam translated in to English by P. R. Ramachander Bilwa Ashtakam Lyrics - Prayer to Lord Shiva while offering Bilwa Leaf Tridalam Trigunakaaram Trinethram Cha Triyayusham, Trijanma Papa Samharam Eka Bilwam Shivarpanam 1 I offer one leaf of Bilwa to Lord Shiva, Which has three leaves, Which causes three qualities, Which are like the three eyes of Shiva, Which is like the triad of weapons, And which destroys sins of three births. Trishakhai Bilwapathraischa Hyachidrai Komalai Shubai, Shiva Poojam Karishyami, Eka Bilwam Shivarpanam 2 I offer one leaf of Bilwa to Lord Shiva, Which has three shoots, Which do not have holes, Which are good and pretty, And worship Lord Shiva. Aganda Bilwa Pathrena Poojithe Nandikeshware, Shudhyanthi Sarva Papebhyo, Eka Bilwam Shivarpanam 3 I offer one leaf of Bilwa to Lord Shiva, For if an uncut leaf is offered, To his steed the god Nandi, We get cleaned of all our sins. Salagram...

Shivashtakam

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām । bhavadbhavya bhūtēśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 1 ॥ gaḻē ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇēśādi pālam । jaṭājūṭa gaṅgōttaraṅgairviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 2॥ mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam । anādiṃ hyapāraṃ mahā mōhamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 3 ॥ vaṭādhō nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam । girīśaṃ gaṇēśaṃ surēśaṃ mahēśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 4 ॥ girīndrātmajā saṅgṛhītārdhadēhaṃ girau saṃsthitaṃ sarvadāpanna gēham । parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 5 ॥ kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhōja namrāya kāmaṃ dadānam । balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 6 ॥ śarachchandra gātraṃ gaṇānandapātraṃ trinētraṃ pavitraṃ dhanēśasya mitram । aparṇā kaḻatraṃ sadā sachcharitraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 7 ॥ haraṃ sarpahāraṃ chitā bhūvihāraṃ bhavaṃ vēdasāraṃ sadā nirvikāraṃ। śmaśānē vasantaṃ manōjaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 8 ॥ svayaṃ yaḥ prabhātē naraśśūla pāṇē paṭhēt stōtraratnaṃ tvihaprāpyaratnam । suputraṃ sudhānyaṃ sumitraṃ kaḻatraṃ vichitraissamārādhya mōkṣaṃ prayāti ॥ Browse Related Categories: • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • ...

பில்வாஷ்டகம்

Bilvaashtakam த்ரிதளம் த்ரிகுணாகாரம் த்ரிநேத்ரம் ச த்ரயாயுதம் | த்ரிஜன்மபாபஸம்ஹாரமேகபில்வம் சிவார்பணம் ||௧|| த்ரிசாகைர்பில்வபத்ரைச்ச ஹ்யச்சித்ரை: கோமளை: சுபை: | சிவபூஜாம் கரிஷ்யாமி ஹ்யேகபில்வம் சிவார்பணம் ||௨|| அகண்டபில்வபத்ரேண பூஜிதே நந்திகேச்வரே | சுத்யந்தி ஸர்வபாபேப்யோ ஹ்யேகபில்வம் சிவார்பணம் ||௩|| சாலிக்ராமசிலாமேகாம் விப்ராணாம் ஜாது அர்பயேத் | சோமயஜ்ஞமஹாபுண்யம் ஹ்யேகபில்வம் சிவார்பணம் ||௪|| தந்திகோடிஸஹஸ்ராணி அச்வமேதசதானி ச | கோடிகன்யாமஹாதானம் ஹ்யேகபில்வம் சிவார்பணம் ||௫|| லக்ஷ்ம்யா:ஸ்தனத உத்பன்னம் மஹாதேவஸ்ய ச ப்ரியம் | பில்வவ்ருக்ஷம் ப்ரயச்சாமி ஹ்யேகபில்வம் சிவார்பணம் ||௬|| தர்சனம் பில்வவ்ருக்ஷஸ்ய ஸ்பர்சனம் பாபநாசனம் | அகோரபாபஸம்ஹாரம் ஹ்யேகபில்வம் சிவார்பணம் ||௭|| மூலதோ ப்ரஹ்மரூபாய மத்யதோ விஷ்ணுரூபிணே | அக்ரத: சிவரூபாய ஹ்யேகபில்வம் சிவார்பணம் ||௮|| பில்வாஷ்டகமிதம் புண்யம் ய: படேச்சிவஸன்னிதௌ | ஸர்வபாபவினிர்முக்த: சிவலோகமவாப்னுயாத் ||௯|| இதி பில்வாஷ்டகம் ஸம்பூர்ணம் || Related Content