कृ dhatu roop

  1. Kri Dhatu Roop
  2. Kra Dhatu Roop in Sanskrit (कृ धातु रूप)
  3. Kra Dhatu Roop In Sanskrit
  4. Kra Dhatu Roop in Sanskrit (कृ धातु रूप)
  5. Kri Dhatu Roop
  6. Kra Dhatu Roop In Sanskrit


Download: कृ dhatu roop
Size: 73.15 MB

Kri Dhatu Roop

Table of Contents • • • Kri Dhatu Roop क्री धातु रूप के पांचो लकार संस्कृत भाषा में कृ धातु का अर्थ होता है खरीदना। कृ धातु रूप के सभी लकारों में धातु रूप नीचे दिये गये हैं। कृ धातु के पांच लकार इस प्रकार है। • लट् लकार – वर्तमान काल • लोट् लकार – आदेशवाचक • लङ् लकार – भूतकाल • विधिलिङ् लकार – चाहिए के अर्थ में • लृट् लकार – भविष्यत् काल • कृ धातु रूप लट् लकार – वर्तमान काल पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुष क्रीणाति क्रीणीतः क्रीणन्ति मध्यम पुरुष क्रीणासि क्रीणीथः क्रीणीथ उत्तम पुरुष क्रीणामि क्रीणीवः क्रीणीमः • कृ धातु रूप लोट् लकार – आदेशवाचक पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुष क्रीणातु क्रीणीताम् क्रीणन्तु मध्यम पुरुषक्रीणीहि क्रीणीतम् क्रीणीत उत्तम पुरुष क्रीणानि क्रीणाव क्रीणाम • कृ धातु रूप लङ् लकार – भूतकाल पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुषअक्रीणात् अक्रीणीताम् अक्रीणन् मध्यम पुरुषअक्रीणाः अक्रीणीतम् अक्रीणीत उत्तम पुरुषअक्रीणाम् अक्रीणीव अक्रीणीम • कृ धातु रूप विधिलिङ् लकार – चाहिए के अर्थ में इसे भी पढ़े: पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुषक्रीणीयात् क्रीणीयाताम् क्रीणीयुः मध्यम पुरुषक्रीणीयाः क्रीणीयातम् क्रीणीयात उत्तम पुरुषक्रीणीयाम् क्रीणीयाव क्रीणीयाम • कृ धातु रूप लृट् लकार – भविष्यत् काल पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुषक्रेष्यति क्रेष्यतः क्रेष्यन्ति मध्यम पुरुषक्रेष्यसि क्रेष्यथः क्रेष्यथ उत्तम पुरुष क्रेष्यामि क्रेष्यावः क्रेष्यामः Kri Dhatu Roop Video

Kra Dhatu Roop in Sanskrit (कृ धातु रूप)

Welcome to thelearners.online. We have provided Kra Dhatu Roop in Sanskrit both text and image format. The latter is in the image format. You may download the image if you want. कृ (करना) – Kra ( Karana) In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोति कुरुतः कुर्वन्ति मध्यम पुरुष करोषि कुरुथः कुरुथ उत्तम पुरुष करोमि कुर्वः कुर्मः लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः लङ् लकार (भूतकाल)(Lang lakar)(Past Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरोत् अकुरुताम् अकुर्वन् मध्यम पुरुष अकरोः अकुरुतम् अकुरुत उत्तम पुरुष अकरवम् अकुर्व अकुर्म लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु मध्यम पुरुष कुरु कुरुतम् कुरुत उत्तम पुरुष करवाणि करवाव करवाम विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कुर्यात् कुर्याताम् कुर्युः मध्यम पुरुष कुर्याः कुर्यातम् कुर्यात उत्तम पुरुष कुर्याम् कुर्याव कुर्याम Download Image ( In Image Format ) लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image लोट् लकार (Lot lakar) (आदेशवाचक) Download Image विधिलिङ् लकार (Vidhiling lakar) (चाहिए) Download Image Searched Keywords: kra dhatu roop in sanskrit, kra dhatu ro...

Kra Dhatu Roop In Sanskrit

कृ धातु के रूप – Kra Dhatu Roop In Sanskrit कृ कृ (= करना) – Kra (= Karana) लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोति कुरुतः कुर्वन्ति मध्यम पुरुष करोषि कुरुथः कुरुथ उत्तम पुरुष करोमि कुर्वः कुर्मः आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कुरुते। कुर्वाते कुर्वाते मध्यम पुरुष कुरुषे कुर्वाथे कुरुवहे उत्तम पुरुष कुर्वहे कुरुमहे, कुर्महे कुर्वते कुरुध्ये लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करिष्यते करिष्येते करिष्यन्ते मध्यम पुरुष करिष्यसे करिष्येथे करिष्यध्वे उत्तम पुरुष करिष्ये करिष्यावहे करिष्यामहे लङ् लकार (हतुहेतुमद्भविष्यत्काल) – Lud Lakar (Help Past Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरिष्यत् अकरिष्यताम् अकरिष्यन् मध्यम पुरुष अकरिष्यः अकरिष्यतम् अकरिष्यत उत्तम पुरुष अकरिष्यम् अकरिष्याव अकरिष्याम आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरिष्यत अकरिष्येताम् अकरिष्यन्त मध्यम पुरुष अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम् उत्तम पुरुष अकरिष्ये अकरिष्यावहि अकरिष्यामहि लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरोत् अकुर्वन् अकुरुताम् मध्यम पुरुष अकरोः अकुरुत अकुरुतम् उत्तम पुरुष अकरवम् अकुर्म अकुर्व आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकुरुत अकुर्वत अकुर्वाताम् मध्यम पुर...

Kra Dhatu Roop in Sanskrit (कृ धातु रूप)

Welcome to thelearners.online. We have provided Kra Dhatu Roop in Sanskrit both text and image format. The latter is in the image format. You may download the image if you want. कृ (करना) – Kra ( Karana) In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोति कुरुतः कुर्वन्ति मध्यम पुरुष करोषि कुरुथः कुरुथ उत्तम पुरुष करोमि कुर्वः कुर्मः लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः लङ् लकार (भूतकाल)(Lang lakar)(Past Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरोत् अकुरुताम् अकुर्वन् मध्यम पुरुष अकरोः अकुरुतम् अकुरुत उत्तम पुरुष अकरवम् अकुर्व अकुर्म लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु मध्यम पुरुष कुरु कुरुतम् कुरुत उत्तम पुरुष करवाणि करवाव करवाम विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कुर्यात् कुर्याताम् कुर्युः मध्यम पुरुष कुर्याः कुर्यातम् कुर्यात उत्तम पुरुष कुर्याम् कुर्याव कुर्याम Download Image ( In Image Format ) लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image लोट् लकार (Lot lakar) (आदेशवाचक) Download Image विधिलिङ् लकार (Vidhiling lakar) (चाहिए) Download Image Searched Keywords: kra dhatu roop in sanskrit, kra dhatu ro...

Kri Dhatu Roop

Table of Contents • • • Kri Dhatu Roop कृ धातु रूप के पांचो लकार संस्कृत भाषा में। कृ धातु का अर्थ होता है करना। कृ धातु रूप के सभी लकारों में धातु रूप नीचे दिये गये हैं। कृ धातु के पांच लकार इस प्रकार है। • लट् लकार – वर्तमान काल • लोट् लकार – आदेशवाचक • लङ् लकार – भूतकाल • विधिलिङ् लकार – चाहिए के अर्थ में • लृट् लकार – भविष्यत् काल • कृ धातु रूप लट् लकार – वर्तमान काल पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुष करोति कुरुतः कुर्वन्ति मध्यम पुरुष करोषि कुरुथः कुरुथ उत्तम पुरुष करोमि कुर्वः कुर्मः • कृ धातु रूप लोट् लकार – आदेशवाचक पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु इसे भी पढ़े: मध्यम पुरुष कुरु कुरुतम् कुरुत उत्तम पुरुष करवाणि करवाव करवाम • कृ धातु रूप लङ् लकार – भूतकाल पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुष अकरोत् अकुर्वन् अकुरुताम् मध्यम पुरुष अकरोः अकुरुत अकुरुतम् उत्तम पुरुष. अकरवम् अकुर्म. अकुर्व • कृ धातु रूप विधिलिङ् लकार – चाहिए के अर्थ में पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुषकुर्यात् कुर्युः कुर्याताम् मध्यम पुरुष कुर्याः कुर्यात कुर्यातम् उत्तम पुरुष कुर्याम् कुर्याम कुर्याव • कृ धातु रूप लृट् लकार – भविष्यत् काल पुरुष एकवचन द्विवचन वहुवचन प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः Kri Dhatu Roop Video

Kra Dhatu Roop In Sanskrit

कृ धातु के रूप – Kra Dhatu Roop In Sanskrit कृ कृ (= करना) – Kra (= Karana) लट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोति कुरुतः कुर्वन्ति मध्यम पुरुष करोषि कुरुथः कुरुथ उत्तम पुरुष करोमि कुर्वः कुर्मः आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कुरुते। कुर्वाते कुर्वाते मध्यम पुरुष कुरुषे कुर्वाथे कुरुवहे उत्तम पुरुष कुर्वहे कुरुमहे, कुर्महे कुर्वते कुरुध्ये लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करिष्यते करिष्येते करिष्यन्ते मध्यम पुरुष करिष्यसे करिष्येथे करिष्यध्वे उत्तम पुरुष करिष्ये करिष्यावहे करिष्यामहे लङ् लकार (हतुहेतुमद्भविष्यत्काल) – Lud Lakar (Help Past Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरिष्यत् अकरिष्यताम् अकरिष्यन् मध्यम पुरुष अकरिष्यः अकरिष्यतम् अकरिष्यत उत्तम पुरुष अकरिष्यम् अकरिष्याव अकरिष्याम आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरिष्यत अकरिष्येताम् अकरिष्यन्त मध्यम पुरुष अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम् उत्तम पुरुष अकरिष्ये अकरिष्यावहि अकरिष्यामहि लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense) परस्मैपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरोत् अकुर्वन् अकुरुताम् मध्यम पुरुष अकरोः अकुरुत अकुरुतम् उत्तम पुरुष अकरवम् अकुर्म अकुर्व आत्मनेपद पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकुरुत अकुर्वत अकुर्वाताम् मध्यम पुर...