Makar sankranti wishes in sanskrit

  1. मकर संक्रांति पर संस्कृत निबंध
  2. What is Makar Sankranti?


Download: Makar sankranti wishes in sanskrit
Size: 30.42 MB

मकर संक्रांति पर संस्कृत निबंध

Sanskrit Essay on Makar Sankranti मकर संक्रांति पर संस्कृत निबंध | Makar Sankranti Essay in Sanskrit मकरसङ्क्रमणम् (5 Lines on Makar Sankranti in Sanskrit) • मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम्। • इदं पर्व तिलपर्व इत्यपि निर्दिश्यते। • अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः। • तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति। • एतत् सूर्यस्य चलनसम्बद्धं पर्व। Image: 10 lines on makar sankranti in sanskrit मकरसङ्क्रमणम् (मकर संक्रांति संस्कृत निबंध) मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम्। अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः। इदं पर्व तिलपर्व इत्यपि निर्दिश्यते। तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति। एतत् सूर्यस्य चलनसम्बद्धं पर्व। सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते। सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम्। एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति। तत्र प्रमुखं सङ्क्रमणद्वयम्। कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति। कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति। मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति। एतद्दिने एव स्वर्गः [स्वर्गस्य] द्वारोद्घाटनं क्रियते इति। परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि। तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन:। अन्यानि स...

What is Makar Sankranti?

Almost all Hindu festivals are dependent on the position of the moon; however, Makar Sankrāntī is based on the position of the sun. The sun enters the zodiac sign of Makar (Capricorn) on the day of Makar Sankranti. All the tithis (dates) of Hindu Dharma’s festivals vary every year; however, Makar Sankranti falls mostly on 14 January (occasionally on 13th or 15th January). Every eighty years, the difference created due to the revolution of the earth around the sun is made up by pushing ahead Makar Sankranti by a day. Since time immemorial, demons have been troubling humans as well as Deities. When such situations arise, God incarnates and slays the demons. It is said that Sankranti, a Deity, slayed a demon, Sankrasur, on this day. Makar Sankranti is celebrated to let go of our differences with each other and increase love (prembhav) in us. Spiritually, this day is very conducive for sadhana and to imbibe the Chaitanya in the environment. Sankranti is considered a Deity. According to a legend Sankranti killed a demon named Sankarasur. The day followed by Makar Sankrant is called Kinkrant or Karidin. On this day, the female deity (devi) slayed the demon Kinkarasur. Importance of Makar Sankranti 1. Worldly importance In Bharat, Makar Sankranti is celebrated to let go of our differences with each other and increase love (prembhav) in us. One way people come close together on this day, is by distributing sweets to each other. These sweets are typically made of sesame seeds. 2. S...