Navgrah stotra

  1. Navagraha
  2. Nava Graha Stotram
  3. Navgrah Stotra With Hindi Meaning
  4. Navagraha stotra
  5. Navagraha Stotras & Aarti
  6. Navagraha Suktam
  7. Navagraha Stotram: Know Lyrics, Meaning, and Benefits of Chanting


Download: Navgrah stotra
Size: 62.67 MB

Navagraha

• Alemannisch • العربية • বাংলা • Bikol Central • Deutsch • Español • Esperanto • فارسی • Français • ગુજરાતી • 한국어 • हिन्दी • Bahasa Indonesia • Italiano • ಕನ್ನಡ • Magyar • മലയാളം • मराठी • नेपाली • 日本語 • Norsk bokmål • ភាសាខ្មែរ • Polski • Português • Qaraqalpaqsha • Русский • संस्कृतम् • Tagalog • தமிழ் • Татарча / tatarça • తెలుగు • ไทย • Türkçe • Українська • اردو • Tiếng Việt • 吴语 • 中文 Navagraha, a The navagraha are nine heavenly bodies and deities that influence human life on Earth according to nava ( नव "nine") and graha ( ग्रह "planet, seizing, laying hold of, holding"). The nine parts of the navagraha are the Sun, Moon, planets Mercury, Venus, Mars, Jupiter and Saturn, and the two nodes of the Moon. The term planet was applied originally only to the five planets known (i.e., visible to the List [ ] Navagrahas: No. Image Name Western equivalent Day 1. 2. 3. 4. 5. 6. 7. 8. Ascending 9. Descending node of the Moon Music [ ] grahas. See also [ ]

Nava Graha Stotram

navagraha dhyāna ślōkam ādityāya cha sōmāya maṅgaḻāya budhāya cha । guru śukra śanibhyaścha rāhavē kētavē namaḥ ॥ raviḥ japākusuma saṅkāśaṃ kāśyapēyaṃ mahādyutim । tamō'riṃ sarva pāpaghnaṃ praṇatōsmi divākaram ॥ chandraḥ dadhiśaṅkha tuṣārābhaṃ kṣīrārṇava samudbhavam (kṣīrōdārṇava sambhavam) । namāmi śaśinaṃ sōmaṃ śambhō-rmakuṭa bhūṣaṇam ॥ kujaḥ dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham । kumāraṃ śaktihastaṃ taṃ maṅgaḻaṃ praṇamāmyaham ॥ budhaḥ priyaṅgu kalikāśyāmaṃ rūpēṇā pratimaṃ budham । saumyaṃ saumya (satva) guṇōpētaṃ taṃ budhaṃ praṇamāmyaham ॥ guruḥ dēvānāṃ cha ṛṣīṇāṃ cha guruṃ kāñchanasannibham । buddhimantaṃ trilōkēśaṃ taṃ namāmi bṛhaspatim ॥ śukraḥ himakunda mṛṇāḻābhaṃ daityānaṃ paramaṃ gurum । sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ॥ śaniḥ nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam । Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścharam ॥ rāhuḥ ardhakāyaṃ mahāvīraṃ chandrāditya vimardhanam । siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ॥ kētuḥ palāśa puṣpa saṅkāśaṃ tārakāgrahamastakam । raudraṃ raudrātmakaṃ ghōraṃ taṃ kētuṃ praṇamāmyaham ॥ phalaśrutiḥ iti vyāsa mukhōdgītaṃ yaḥ paṭhētsu samāhitaḥ । divā vā yadi vā rātrau vighnaśānti-rbhaviṣyati ॥ naranārī-nṛpāṇāṃ cha bhavē-dduḥsvapna-nāśanam । aiśvaryamatulaṃ tēṣāmārōgyaṃ puṣṭi vardhanam ॥ grahanakṣatrajāḥ pīḍāstaskarāgni samudbhavāḥ । tāssarvāḥ praśamaṃ yānti vyāsō brūtē na saṃśayaḥ ॥ iti vyāsa virachitaṃ navagraha stōtraṃ sampūrṇam । Browse Related Categories: • • • • • • • • • • • • • • • • • • • •...

Navgrah Stotra With Hindi Meaning

जपाकुसुम संकाशं काश्यपेयं महदद्युतिं । तमोरिंसर्व पापघ्नं प्रणतोस्मि दिवाकरम् ।। १ ।। दधिशंख तुषाराभं क्षीरोदार्णव संभवं । नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् ।। २ ।। धरणीगर्भ संभूतं विद्युत्कांती समप्रभम् । कुमारं शक्तिहस्तं मंगलं प्रणमाम्यहं ।। ३ ।। प्रियंगुकलिका श्यामं रुपेणा प्रतिमं बुधं । सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यह ।। ४ ।। देवानांच ऋषीनांच गुरुंकांचन सन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।। ५ ।। हिमकुंद मृणालाभं दैत्यानां परमं गुरुं । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यह ।। ६ ।। नीलांजन समाभासं रविपुत्रं यमाग्रजम् । छायामार्तंड संभूतं तं नमामि शनैश्चरम् ।। ७ ।। अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् । सिंहिका गर्भसंभूतं तं राहुं प्रणमाम्यहम् ।। ८ ।। पलाशपुष्प संकाशं तारका ग्रह मस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ।। ९ ।। फलश्रुति : इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः । दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति ।। १० ।। नर नारी नृपाणांच भवेत् दुःस्वप्न नाशनम् । ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् ।। ११ ।। ग्रह नक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः । ता: सर्वाःप्रशमं यान्ति व्यासो ब्रुतेन संशयः ।। १२ ।। ।। इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं ।। Navgrah Stotra जपाकुसुम संकाशं काश्यपेयं महदद्युतिं । तमोरिंसर्व पापघ्नं प्रणतोस्मि दिवाकरम् ।। १ ।। दधिशंख तुषाराभं क्षीरोदार्णव संभवं । नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् ।। २ ।। दही ,शंख अथवा हिम के समान जिनकी चमक है ,जिनकी उत्पत्ति क्षीर समुद्र से हुई है ,जो शिव जी के मस्तक पर अलंकार की तरह विराजमान रहते हैं ,उन चंद्रदेव को मैं प्रणाम कर...

Navagraha stotra

• Home • • • Introduction to Vedic astrology • Astrology personal forecasts you can order • Astrology scriptures online • Monthly Rasi forecast for you • Know your daily Panchpakshi Forecast • Free Astrology lessons • Astrology online interactive course • Test your astro-knowledge! • Chinese astrology • Understand horoscope matching (Guna/Koota/Kundali matching) • Baby Name Guide • • Free Astrology Lessons • Free Horoscope • The 27 stars • The 9 Planets • The 12 signs • The 2 Calendars • The Laal kitab • Horoscope Match • Your 5 Astro signs • Know Astrology • Know Your Love • Know Your Child • Know Yourself!! • Know Your Career • Know Numerology • • • Daily prayers • The Pancha Poojas • The 16 Upacharas • The 16 Nityas worship • The great Sriyantra Pooja • The 40 Pooja Mudras • Understand the Hindu rituals • 10 Mahavidyas • The 32 Fasts • Surya Namaskar • • About Poojas • Ganesha Poojas • Devi Poojas • Shiva Poojas • Vishnu Poojas • Lakshmi Poojas • Saraswati Poojas • Hanuman Poojas • Kartikeys Poojas • Dhanavantri Pooja for health • Udaka Shanti Pooja for general shanti • • Navagraha shanti and nakshatra shanti poojas • Grihapravesh & Vastu Shanti Pooja • Atma Shanti/ Shraadh Pooja • Special Pooja/Archana offer on festival days • Who performs them • How poojas give results • When and where and what guarantee • Poojas list by specific purpose • Yakshmaroganivarana pooja for skin diseases • For marriage - SwayamvaraParvatiHomam • • Forconceiving and child welfare - Santana ...

Navagraha Stotras & Aarti

The extensive guide for Navgraha prayers, including Surya Stotra, Chandra Namavali, Brahaspati Kavcham, Mangal Stotram, Buddh Namavali, Shukra Kavach, Shani Stotra, Rahu veneration, Ketu Namavali. The prayers of nine planets or Graha are in Sanskrit. The God assigned powers towards the nine stars to rule on nature and the universe, according to Hindu scripture and According to Hinduism planets, consider deities, and worshiped in Hindu religion. Stars influence the aura (energy body/soul) in a specific way. Humans can change and tune the energy body through Navgraha Stotras - Prayers of all Graha • • • • • • • • • • • • • • • • • • • • • • • • Navgraha Stotras - Hindu Nava Graha Stotra and Veneration What is the relation between Navgraha and astrology? Navgrahas are considered deities in Hinduism and astrology. They rule over the nine planets and 12 zodiac signs. These nine planets are as follows: • Surya - Lord of the Sun planet and Leo sign • Chandra - Lord of the Moon and Cancer zodiac • Mangal - Ruler of Mars planet and Aries and Scorpio signs • Buddh - Associated with Mercury star and Gemini and Virgo signs • Shukra - Lord of Venus and Taurus and Libra zodiac • Brahaspati - Lord of Jupiter and Sagittarius and Pisces • Shani - Owner of Saturn and Capricorn and Aquarius zodiac • Rahu - Lord of Uranus who has no ownership with any sign • Ketu - Lord of Neptune who has no ownership with any zodiac Navgraha Peedahar Stotra - नवग्रह पीडाहर स्त्रोत्रम Prayers and hymns of pla...

Navagraha Suktam

oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanam dhyāyetsarva vighnopaśāntaye || oṃ bhūḥ oṃ bhuva̍: og̱ṃ suva̍: oṃ maha̍: oṃ janaḥ oṃ tapa̍: ogṃ sa̱tyam oṃ tatsa̍vi̱turvare̎’ṇya̱ṃ bhargo̍de̱vasya̍ dhīmahi dhiyo̱ yo na̍: praco̱dayā̎’t || oṃ āpo̱ jyotī̱raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom || mamopātta-samasta-duritakṣayadvārā śrīparameśvara prītyarthaṃ ādityādi navagraha devatā prasāda sidhyartaṃ ādityādi navagraha namaskārān kariṣye || oṃ āsa̱tyena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ñca | hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā”de̱vo yā̍ti̱bhuva̍nā vi̱paśyan̍ || a̱gniṃ dū̱taṃ vṛ̍ṇīmahe̱ hotā̍raṃ vi̱śvave̍dasam | a̱sya ya̱jñasya̍ su̱kratum̎ || yeṣā̱mīśe̍ paśu̱pati̍: paśū̱nāṃ catu̍ṣpadāmu̱ta ca̍ dvi̱padā̎m | niṣkrī̍to̱’yaṃ ya̱jñiya̍ṃ bhā̱game̍tu rā̱yaspoṣā̱ yaja̍mānasya santu || oṃ adhidevatā pratyadhidevatā sahitāya ādi̍tyāya̱ nama̍: || 1 || oṃ āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam | bhavā̱ vāja̍sya saṅga̱the || a̱psume̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā | a̱gniñca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ || gau̱rī mi̍māya sali̱lāni̱ takṣa̱tyeka̍padī dvi̱padī̱ sā catu̍ṣpadī | a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍ sa̱hasrā̎kṣarā para̱me vyo̍man || oṃ adhidevatā pratyadhidevatā sahitāya somā̍ya̱ nama̍: || 2 || oṃ a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pṛthi̱vyā a̱yam | a̱pāgṃretāg̍ṃsi jinvati || syo̱nā pṛ̍thivi̱ bhavā̎nṛkṣa̱rā ni̱veśa̍nī | yacchā̍na̱śśarma̍ sa̱prathā̎: || kṣetra̍sya̱ pati̍nā va̱yagṃhi̱te ne̍va jayāmasi | gāmaśva̍ṃ poṣayi̱t_nv...

Navagraha Stotram: Know Lyrics, Meaning, and Benefits of Chanting

Navagraha stotram is a Hindu devotional prayer that is chanted or sung to address and praise the nine planets, or Navagrahas. It was composed by one of the greatest poets Sage Vyasa. It is believed that the hymn focuses on the ups and lows in the life of humans and anyone who chants this will get rid of sins and peace will prevail in their lives. Also, one is said to be benefitted from good wealth and fortune. There is a religious belief that this peace mantra will save one from the negative vibrations of all planets and good karmas will remove the bad karmas from one's life. It is said that one needs to recite this mantra early in the morning after having a bath and keep an idol of Navagraha while chanting it in the temple and doing Puja to the Navagrahas. This divine hymn consists of 9 stanzas, where each one is dedicated to the particular grahas namely the Surya, Chandra, Kuja, Budha, Brihaspati, Shukra, Shani, Rahu, and Kethu. The character of this strotam is simple but has intense meaning and it briefly explains the appearance, divine attributes and lineage of the Navagrahas. Scroll down the article to know the Navagraha Strotam lyrics in Hindi and English, meaning, and benefits of chanting it. Navagraha Stotram Lyrics in Hindi । व्यासरचितं नवग्रह स्तोत्र पाठ । जपाकुसुम सङ्काशं काश्यपेयम् महदद्युतिम् । तमोरिंसर्वपापघ्नम् प्रणतोऽस्मि दिवाकरं । १ । दधिशङ्खतुषाराभं क्षीरोदार्णव संभवं । नमामि शशिनम् सोमं शंभोर्मुकुट भूषणं । २ । धरणीगर्भ संभूतम् विद्युत्कान्ति समत्प्रभम् ।...