विष्णु सहस्त्रनाम स्तोत्रम

  1. विष्णु सहस्त्रनाम स्तोत्र / Sri Vishnu Sahasranama Stotram Sanskrit – Sanatan Group
  2. विष्णू विष्णूसहस्त्रनाम मंत्र नामावली मराठी
  3. विष्णु सहस्रनाम स्तोत्रम् हिंदी में
  4. श्री विष्णु सहस्त्रनाम स्तोत्र (गीता प्रेस) हिन्दी ग्रन्थ
  5. विष्णु सहस्त्रनाम
  6. Vishnu Sahasranamam Lyrics in Marathi
  7. विष्णु सहस्त्रनाम स्तोत्र
  8. श्री विष्णु सहस्रनाम स्तोत्र Shri Vishnu Sahasranamam Stotram in Hindi PDF
  9. विष्णु सहस्त्रनाम स्तोत्र (Vishnu Sahastranam Stotra)


Download: विष्णु सहस्त्रनाम स्तोत्रम
Size: 67.10 MB

विष्णु सहस्त्रनाम स्तोत्र / Sri Vishnu Sahasranama Stotram Sanskrit – Sanatan Group

विष्णु सहस्त्रनाम भगवान श्री हरि विष्णु अर्थात भगवान नारायण के 1000 नामों की वह श्रृंखला है जिसे जपने मात्र से मानव के समस्त दुख और कष्ट दूर हो जाते हैं और भगवान विष्णु की अगाध कृपा प्राप्त होती है। विष्णु सहस्त्रनाम का जाप करने में कोई ज्यादा नियम विधि नहीं है परंतु मन में श्रद्धा और विश्वास अटूट होना चाहिए। भगवान की पूजा करने का एक विधान है कि आपके पास पूजन की सामग्री हो या ना हो पर मन में अपने इष्ट के प्रति अगाध विश्वास और श्रद्धा अवश्य होनी चाहिए। ठीक उसी प्रकार विष्णु सहस्रनाम का पाठ करते समय आपके हृदय में भगवान श्री विष्णु अर्थात नारायण के प्रति पूर्ण प्रेम श्रद्धा विश्वास और समर्पण भाव का होना अति आवश्यक है। जिस प्रकार की मनो स्थिति में होकर आप विष्णु सहस्त्रनाम का पाठ करेंगे उसी मनो स्तिथि में भगवान विष्णु आपकी पूजा को स्वीकार करके आपके ऊपर अपनी कृपा प्रदान करेंगे। भगवान विष्णु के सहस्त्र नामों का पाठ करने की महिमा अगाध है। श्रीहरि भगवान विष्णु के 1000 नामों (Vishnu 1000 Names)के स्मरण मात्र से मनुष्य के पातको का नाश हो जाता है। जो भी प्राणी भगवान विष्णु के 1000 नामों का स्मरण करता है उसकी आयु, विद्या, यश, बल बढ़ने के साथ साथ वह संपन्नता, सफलता, आरोग्य और सौभाग्य प्राप्त करता है। उसकी समस्त मनोकामनाएं पूर्ण होती हैं और वह दैवीय सुख, ऐश्वर्य, संपदा के साथ-साथ संपन्नता का स्वामी बनता है। भगवान विष्णु के 1000 नाम (Vishnu Sahasranamam Stotram) – ॐ नमो भगवते वासुदेवाय नम: ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः । भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।। पूतात्मा परमात्मा च मुक्तानां परमं गतिः। अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।। योगो योग-विदां ...

विष्णू विष्णूसहस्त्रनाम मंत्र नामावली मराठी

Vishnu Sahasranamam PDF Download In Marathi – श्री विष्णु सहस्रनाम स्तोत्रम् हे भगवान श्री हरी विष्णूला समर्पित केलेले सर्वात महत्त्वाचे आध्यात्मिक स्तोत्र आहे. भगवान विष्णू हे त्रिमूर्ती (भगवान ब्रह्मा, भगवान विष्णू आणि भगवान महेशा किंवा शिव) म्हणून ओळखल्या जाणार्‍या विश्वातील सर्वोच्च तीन देवतांपैकी एक आहेत. तुमच्या जीवनात भगवान विष्णूंचा आशीर्वाद घेण्यासाठी तुम्हाला प्रसन्न करायचे असेल तर तुम्ही दररोज श्री हरी विष्णू नारायण यांच्यासमोर श्री विष्णु सहस्रनाम स्तोत्रम्चा पाठ करा. हे एक अतिशय फलदायी स्तोत्रम आहे जे सर्व प्रकारच्या इच्छा पूर्ण करेल. ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। 8 ।। ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। 9 ।। सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।। अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः । वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। 11 ।। वसु:वसुमनाः सत्यः समात्मा संमितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।। रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः । अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। 13 ।। सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः । वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। 14 ।। लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः । चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। 15 ।। भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। 16 ।। उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः । अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। 17 ।। व...

विष्णु सहस्रनाम स्तोत्रम् हिंदी में

विष्णु सहस्त्रनाम हिन्दू शास्त्रों के अनुसार भगवान् विष्णु सृष्टि के पालनहार है. विष्णु सहस्त्रनाम स्त्रोत भगवान् विष्णु के १००० नामो का चमत्कारी स्तोत्त्र है विष्णु सहस्त्रनाम संस्कृत/हिंदी में हरिः ॐ ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः । भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।। पूतात्मा परमात्मा च मुक्तानां परमं गतिः। अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।। योगो योग-विदां नेता प्रधान-पुरुषेश्वरः । नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। 3 ।। सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः । संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। 4 ।। स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः । अनादि-निधनो धाता विधाता धातुरुत्तमः ।। 5 ।। अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। 6 ।। अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। 7।। ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। 8 ।। ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। 9 ।। सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।। अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः । वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। 11 ।। वसु:वसुमनाः सत्यः समात्मा संमितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।। रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः । अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। 13 ।। सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः । वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।।...

श्री विष्णु सहस्त्रनाम स्तोत्र (गीता प्रेस) हिन्दी ग्रन्थ

श्री विष्णु सहस्त्रनाम स्तोत्र हिन्दी ग्रन्थ के बारे में अधिक जानकारी | More details about Shri Vishnu Sahasranamam Stotra Hindi Bookइस ग्रन्थ का नाम है : श्री विष्णु सहस्त्रनाम स्तोत्र (मूलमात्रम)| इस ग्रन्थ के लेखक/प्रकाशक हैं : गीता प्रेस, गोरखपुर | श्रीविष्णु सहस्त्रनाम स्तोत्रम एक संस्कृत भजन है जिसमें भगवान श्रीविष्णु के 1,000 पावन नामों की सूची है | इस पुस्तक की पीडीएफ फाइल का कुल आकार लगभग 0.1 MB हैं | इस पुस्तक में कुल 32 पृष्ठहैं. Name of the book is: Shri Vishnu Sahasranamam Stotra | This book is written/published by : Gita Press, Gorakhpur | Shri-Vishnu Sahasranamam Stotra is a Sanskrit hymn which contains a list of 1,000 holy names of lord Shri-Vishnu. Approximate size of the PDF file of this book is: 0.1 MB. This book has a total of 32 pages. शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं, विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्। लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्, वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्‌। लोकनाथं महद्‌भूतं सर्वभूतभवोद्भभवम्‌।७। एष मे सर्वधर्माणां धर्माऽधिकतमो मतः। यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा।८। स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः। अनादिनिधनो धाता विधाता धातुरुत्तमः।१८। अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः। विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः।१९। अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः। प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्‌।२० वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः। अतीन्द्रियो महामायो महोत्साहो महाबलः।३१। महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः। अनिर्देश्...

विष्णु सहस्त्रनाम

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ॥ विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे (१) वैशंपायन उवाच । श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ॥ युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत। विष्णु सहस्त्रनाम पढ़ने से क्या होता है? विष्णु सहस्रनाम की फलश्रुति के अनुसार विष्णु सहस्त्रनाम पढ़ने से ज्ञान, विजय, धन और सुख की प्राप्ति होती है। धार्मिक लोगों की धर्म में रुचि बढती है। धन चाहनेवाले को धन का लाभ होता है। संतान की प्राप्ति होती है। सारी मनोकामनाएं पूर्ण हो जाती हैं। विष्णु सहस्त्रनाम में कितने नाम है? विष्णु सहस्रनाम में भगवान विष्णु के १००० नाम हैं। यह ॐ विश्वस्मै नमः ...

Vishnu Sahasranamam Lyrics in Marathi

In this lyrics article you can read Vishnu Sahasranamam Lyrics in Marathi – श्री विष्णु सहस्त्रनाम स्तोत्रम, with English Lyrics from category lyrics free. या पोस्टमध्ये तुम्हाला Vishnu Sahasranamam Lyrics in Marathi – श्री विष्णु सहस्त्रनाम स्तोत्रम, English Lyrics सोबत Vishnu Sahasranamam Lyrics in Marathi – श्री विष्णु सहस्त्रनाम स्तोत्रम ॐ श्री परमात्मने नमः । ॐ नमो भगवते वासुदेवाय । अथ श्रीविष्णुसहस्त्रनाम स्तोत्रम यस्य स्मरणमात्रेन जन्मसंसारबन्धनात्‌ । विमुच्यते नमस्तमै विष्णवे प्रभविष्णवे ॥ नमः समस्तभूतानां आदिभूताय भूभृते । अनेकरुपरुपाय विष्णवे प्रभविष्णवे ॥ वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्टिरः शान्तनवं पुनरेवाभ्यभाषत ।१। युधिष्टिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणम्‌ । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्‌ ।२। को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्‌ ।३। भीष्म उवाच जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्‌ । स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः ।४। तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्‌ । ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ।५। अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्‌ । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्‌ ।६। ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्‌ । लोकनाथं महद्‌भूतं सर्वभूतभवोद्भभवम्‌ ।७। एष मे सर्वधर्माणां धर्माऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ।८। परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्‌ब्रह्म परमं यः परायण्म्‌ ।९। पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्‌ । दैवतं देवतानां च भूतानां योऽव्ययः पिता ।१०। यतः सर्वाणि भूतानि भवन्त...

विष्णु सहस्त्रनाम स्तोत्र

(Vishnu Sahasranama Stotram in Hindi) यहां पढ़ें विष्णु सहस्त्रनाम स्तोत्र। विष्णु सहस्त्रनाम स्तोत्र के नियमित पाठ से मन की शांति मिलती है और आपके जीवन से सभी बुराई दूर रहती है और आप स्वस्थ, धनवान और समृद्ध बनते हैं। By: ॐ श्री परमात्मने नमः । ॐ नमो भगवते वासुदेवाय । अथ श्रीविष्णुसहस्त्रनाम स्तोत्रम यस्य स्मरणमात्रेन जन्मसंसारबन्धनात्‌। विमुच्यते नमस्तमै विष्णवे प्रभविष्णवे ॥ नमः समस्तभूतानां आदिभूताय भूभृते। अनेकरुपरुपाय विष्णवे प्रभविष्णवे ॥ वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।युधिष्टिरः शान्तनवं पुनरेवाभ्यभाषत ।१। युधिष्टिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणम्‌।स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्‌ ।२। को धर्मः सर्वधर्माणां भवतः परमो मतः।किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्‌ ।३। भीष्म उवाच जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्‌।स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः ।४। तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्‌।ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ।५। अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्‌।लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्‌ ।६। ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्‌।लोकनाथं महद्‌भूतं सर्वभूतभवोद्भभवम्‌ ।७। एष मे सर्वधर्माणां धर्माऽधिकतमो मतः।यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ।८। परमं यो महत्तेजः परमं यो महत्तपः।परमं यो महद्‌ब्रह्म परमं यः परायण्म्‌ ।९। पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्‌।दैवतं देवतानां च भूतानां योऽव्ययः पिता ।१०। यतः सर्वाणि भूतानि भवन्त्यादियुगागमे।यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ।११। तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।विष्णोर्नामसहस्त्रं मे श्रॄणु पापभयापहम्‌ ।१२। यानि...

श्री विष्णु सहस्रनाम स्तोत्र Shri Vishnu Sahasranamam Stotram in Hindi PDF

Table of Content • • • श्री विष्णु सहस्रनाम क्या है और इसके लाभ क्या हैं? What is Vishnu Sahasranamam and Its benefits in Hindi? श्री विष्णु सहस्रनाम स्तोत्र , एक अद्भुत चमत्कारी माना जाता है की विष्णु सहस्रनाम का पाठ करने से मनुष्य को जीवन में अपार सफलता प्राप्त होती है। इसका उल्लेख पौराणिक काल से यह माना जाता है कि भले ही आप विष्णु सहस्त्रनाम स्रोत को समझे या ना समझे इसका पाठ करने से जीवन में अत्यधिक लाभ मिलता है।कहा जाता है इसका पाठ करने वाले लोगों का पाप दूर होता है और जीवन में ख़ुशियाँ व समृद्धि आती हैं। निस्वार्थ भाव से भगवान की पूजा करना भले ही भगवान आज हमारे आंखों के समक्ष नहीं हो परंतु उनके दिए हुए ज्ञान के माध्यम से ही आज पूरा संसार चल रहा है इसलिए उनके महान वचनों पर अमल करना जीवन में परम सुख प्रदान करता है। [amazon bestseller=”vishnu sahasranamam” items=”2″] आईए अब श्री विष्णु सहस्रनाम स्तोत्र को पढ़ें और इसका विडिओ सुनें – श्री विष्णु सहस्रनाम विडिओ देखें Vishnu Sahasranamam Hindi Video श्री विष्णुसहस्रनाम स्तोत्र या वेंकटेश्वर सहस्त्र नामं स्तोत्रम् Shri Vishnu Sahasranamam Stotram in hindi PDF ॐ नमो भगवते वासुदेवाय नम: यश तळेले शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१।। यस्य द्विरद्वात्राद्या: पारिषद्या: पर: शतम्। विघ्नं निघ्नंति सततं विश्वकसेनं तमाश्रये।।२।। व्यासं वशिष्ठरनप्तारं शक्ते: पौत्रकल्मषम। पराशरात्मजं वंदे शुकतात तपोनिधिम।।३।। व्यासाय् विष्णुरुपाय व्यासरूपाय विष्णवे। नमो वै ब्रम्हनिधये वासिष्ठाय नमो नमः।।४।। अविकाराय शुद्धाय नित्याय परमात्मने। सदैकरूपरूपाय विष्णवे सर्वजिष्णवे।।५।। यस्य स्मरणमात्रेण जन्मा ...

विष्णु सहस्त्रनाम स्तोत्र (Vishnu Sahastranam Stotra)

वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः। युधिष्टिरः शान्तनवं पुनरेवाभ्यभाषत ।१। युधिष्टिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणम्‌। स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्‌।२। को धर्मः सर्वधर्माणां भवतः परमो मतः। किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्‌।३। भीष्म उवाच जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्‌।स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः।४। तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्‌।ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ।५। अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्‌।लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्‌।६। ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्‌।लोकनाथं महद्‌भूतं सर्वभूतभवोद्भभवम्‌।७। एष मे सर्वधर्माणां धर्माऽधिकतमो मतः।यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा।८। परमं यो महत्तेजः परमं यो महत्तपः।परमं यो महद्‌ब्रह्म परमं यः परायण्म्‌।९। पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्‌।दैवतं देवतानां च भूतानां योऽव्ययः पिता।१०। यतः सर्वाणि भूतानि भवन्त्यादियुगागमे।यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये।११। तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।विष्णोर्नामसहस्त्रं मे श्रॄणु पापभयापहम्‌।१२। यानि नामानि गौणानि विख्यातानि महात्मनः।ॠषिभिः परिगीतानि तानि वक्ष्यामि भूतये।१३। ॐ विश्वं विष्णुर्वषट्‌कारो भूतभव्यभवत्प्रभुः।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः।१४। पूतात्मा परमात्मा च मुक्तानां परमा गतिः।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ।१५। योगो योगविदां नेता प्रधानपुरुषेश्वरः।नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः।१६। सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः।१७। स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महा...