Yan sandhi ka udaharan

  1. यण् संधि (Yan Sandhi)


Download: Yan sandhi ka udaharan
Size: 59.65 MB

यण् संधि (Yan Sandhi)

यण् संधि – Yan Sandhi Sanskrit Yan Sandhi in Sanskrit:‘इको यणचि’ सूत्र द्वारा संहिता के विषय में अच् ( यण् संधि के चार नियम होते हैं! यण संधि के उदाहरण – (Yan Sandhi Sanskrit Examples) (अ) इ/ई + अच् = य् + अच् अति + उत्तमः = अत्युत्तमः इति + अत्र = इत्यत्र इति + आदि = इत्यादि इति + अलम् = इत्यलम् यदि + अपि = यद्यपि प्रति + एकम् = प्रत्येकम् नदी + उदकम् = नधुदकम् स्त्री + उत्सवः = स्त्र्युत्सवः सुधी + उपास्यः = सुध्युपास्यः (आ) उ/ऊ + अच् – व + अच् अनु + अयः = अन्वयः सु + आगतम् = स्वागतम् मधु + अरिः = मध्वरिः गुरु + आदेशः = गुर्वादेशः साधु + इति = साध्विति वधू + आगमः = वध्वागमः अनु + आगच्छति = अन्वागच्छति (इ) ऋ/ऋ + अच् = अच् पितृ + ए = पित्रे मातृ + आदेशः = मात्रादेशः धातृ + अंशः = धात्रंशः मातृ + आज्ञा = मात्राज्ञा भ्रातृ + उपदेशः = भ्रात्रुपदेशः मातृ + अनुमतिः = मात्रनुमतिः सवितृ + उदयः = सवित्रुदयः पितृ + आकृतिः = पित्राकृतिः (ई) लु+अच् – लु+अच्। लृ + आकृतिः = लाकृतिः ल + अनुबन्धः = लनुबन्धः लृ + आकारः = लाकारः लृ + आदेशः = लादेशः सम्बंधित संधि: • • • • • • Filed Under: