Aditya hridaya stotra sanskrit pdf

  1. Aditya Hrudayam Stotram in Sanskrit free PDF Download
  2. Sanskrit Document List


Download: Aditya hridaya stotra sanskrit pdf
Size: 39.66 MB

Aditya Hrudayam Stotram in Sanskrit free PDF Download

Aditya Hrudayam Stotra in Sanskrit आदित्यहृदयम् – ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥२॥ राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥३॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ॥४॥ सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥६॥ सर्वदेवात्मको ह्येषः तेजस्वी रश्मिभावनः । एष देवासुरगणान् लोकान् पाति गभस्तिभिः ॥७॥ एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । माहेन्द्रो धनदः कालो यमस्सोमो ह्यपां पतिः ॥८॥ पितरो वसवस्साध्याः ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राणा ऋतुकर्ता प्रभाकरः ॥९॥ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेतो दिवाकरः ॥१०॥ हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथनश्शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥११॥ हिरण्यगर्भश्शिशिरस्तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खश्शिशिरनाशनः ॥१२॥ व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३॥ आतपी मण्डली मृत्युः पिङ्गलस्सर्वतापनः । कविर्विश्वो महातेजाः रक्तस्सर्वभवोद्भवः ॥१४॥ नक्षत्रग्रहताराणामधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥१५॥ नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥ जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमस्सहस्रांशो आ...

Sanskrit Document List

Home Sanskrit Document List Audio Knowledge Learning Tools Books Humor Dedication Stay tuned for more full-color texts, to be added soon Link Description Language Verses PDF Bhagavad Gita S 700 PDF Devi Mahatmyam (also known as Durga Saptashati and as Chandi Patha) S 700 PDF Vishnu Sahasranam S 124 PDF Lalita Sahasranam S 185 PDF Shiva Sahasranam (from the Linga Purana) S 195 PDF Ganesh Sahasranam (from the Ganesh Purana) S 227 PDF Surya Sahasranam (from the Bhavishya Purana) S 118 PDF Aditya Hridayam (from the Ramayana) S 31 PDF Ganapati Atharvashirsha Upanishad (also known as the Ganapati Upanishad) - with swara marks S 14 PDF Shiva Manasa Puja by Shankaracharya S 5 PDF Shivashtakam by Shankaracharya S 9 PDF Shiva Panchakshara Stotram by Shankaracharya S 6 PDF Durga Stuti (from the Mahabharata) S 13 PDF The 32 Names of Durga S 7 PDF Lalita Pancharatnam by Shankaracharya - also known as Lalita Stotram and as Lalita Panchakam S 6 PDF Kanakadhara Stotram by Shankaracharya S 18 PDF Mahalakshmi Stotram from the Padma Purana (Mahalakshmi Ashtakam) S 11 PDF Lakshmi Sahasranam - also known as the Kamala Sahasranam (from the Padma Purana) S 177 PDF Ganga Sahasranam (from the Skanda Purana) S 211 PDF RadhaKrishna Sahasranam (from the Narada Purana) S 215 PDF Rama Sahasranam S 129 PDF Shanaishchara Stotram - also known as Dasharatha Shani Stotram S 11 PDF Shanaishchara Stavaraja - includes Shani Kavacham (verses 1-6) and 108 Names of Shani (verses 6-19) - from the Bhavishya Purana ...