Kalabhairavashtakam pdf

  1. Kalabhairavashtakam
  2. Kaala Bhairavaashtakam
  3. कालभैरवाष्टकम
  4. Kalabhairava Ashtakam in English
  5. Kalabhairava Ashtakam with Lyrics and Meaning
  6. Kaala Bhairavaashtakam PDF Archives
  7. ಕಾಲಭೈರವಾಷ್ಟಕಮ್


Download: Kalabhairavashtakam pdf
Size: 26.31 MB

Kalabhairavashtakam

— Kalabhairava Ashtaka, Verse 1 I worship Kalabhairava, the ruler of Kashi, adorned by lotus feet that are revered and served by Indra, who has a sacred thread made up of a snake, who has the moon on his forehead, the naked one, and the who has been sung by Narada and masters of yoga. References [ ]

Kaala Bhairavaashtakam

devarāja sevyamāna pāvanāṅghri paṅkajaṃ vyāḻayaGYa sūtramindu śekharaṃ kṛpākaram | nāradādi yogibṛnda vanditaṃ digambaraṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 1 ‖ bhānukoṭi bhāsvaraṃ bhavabdhitārakaṃ paraṃ nīlakaṇṭha mīpsitārdha dāyakaṃ trilochanaṃ | kālakāla mambujākśha mastaśūnya makśharaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 2 ‖ śūlaṭaṅka pāśadaṇḍa pāṇimādi kāraṇaṃ śyāmakāya mādideva makśharaṃ nirāmayam | bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 3 ‖ bhukti mukti dāyakaṃ praśastachāru vigrahaṃ bhaktavatsalaṃ sthitaṃ samastaloka vigraham | nikvaṇan-manoGYa hema kiṅkiṇī lasatkaṭiṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 4 ‖ dharmasetu pālakaṃ tvadharmamārga nāśakaṃ karmapāśa mochakaṃ suśarma dāyakaṃ vibhum | svarṇavarṇa keśapāśa śobhitāṅga nirmalaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 5 ‖ ratna pādukā prabhābhirāma pādayugmakaṃ nitya madvitīya miśhṭa daivataṃ nirañjanam | mṛtyudarpa nāśanaṃ karāḻadaṃśhṭra bhūśhaṇaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 6 ‖ aṭṭahāsa bhinna padmajāṇḍakośa santatiṃ dṛśhṭipāta naśhṭapāpa jālamugra śāsanam | aśhṭasiddhi dāyakaṃ kapālamālikā dharaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 7 ‖ bhūtasaṅgha nāyakaṃ viśālakīrti dāyakaṃ kāśivāsi loka puṇyapāpa śodhakaṃ vibhum | nītimārga kovidaṃ purātanaṃ jagatpatiṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 8 ‖ kālabhairavāśhṭakaṃ paṭhanti ye manoharaṃ GYānamukti sādhakaṃ vichitra puṇya vardhanam | śokamoha lobhadainya kopatāpa nāśanaṃ te p...

कालभैरवाष्टकम

Kalabhairava Ashtakam कालभैरव अष्टकम देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथ कालभैरवं भजे॥ १॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिका पुराधिनाथ कालभैरवं भजे॥२॥ शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिका पुराधिनाथ कालभैरवं भजे ॥३॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम । विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथ कालभैरवं भजे ॥४॥ धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम । स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं काशिकापुराधिनाथ कालभैरवं भजे ॥ ५॥ रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरञ्जनम । मृत्युदर्पनाशनं कराळदंष्ट्रमोक्षणं काशिकापुराधिनाथ कालभैरवं भजे ॥६॥ अट्टहासभिन्नपद्मजाण्डकोशसन्ततिं दृष्टिपातनष्टपापजालमुग्रशासनम । अष्टसिद्धिदायकं कपालमालिकन्धरं काशिकापुराधिनाथ कालभैरवं भजे ॥७॥ भूतसङ्घनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम । नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथ कालभैरवं भजे ॥८॥ कालभैरवाष्टकं पठन्ति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम । शोकमोहदैन्यलोभकोपतापनाशनं ते प्रयान्ति कालभैरवाङ्घ्रिसन्निधिं ध्रुवम ॥९॥ इति श्रीमच्छङ्कराचार्यविरचितं कालभैरवाष्टकं संपूर्णम ॥ Related Content

Kalabhairava Ashtakam in English

dēvarājasēvyamānapāvanāṅghripaṅkajaṁ vyālayajñasūtraminduśēkharaṁ kr̥pākaram | nāradādiyōgibr̥ndavanditaṁ digambaraṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 1 || bhānukōṭibhāsvaraṁ bhavābdhitārakaṁ paraṁ nīlakaṇṭhamīpsitārthadāyakaṁ trilōcanam | kālakālamambujākṣamakṣaśūlamakṣaraṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 2 || śūlaṭaṅkapāśadaṇḍapāṇimādikāraṇaṁ śyāmakāyamādidēvamakṣaraṁ nirāmayam | bhīmavikramaṁ prabhuṁ vicitratāṇḍavapriyaṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 3 || bhuktimuktidāyakaṁ praśastacāruvigrahaṁ bhaktavatsalaṁ sthiraṁ samastalōkavigraham | nikvaṇanmanōjñahēmakiṅkiṇīlasatkaṭiṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 4 || dharmasētupālakaṁ tvadharmamārganāśakaṁ karmapāśamōcakaṁ suśarmadāyakaṁ vibhum | svarṇavarṇakēśapāśaśōbhitāṅganirmalaṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 5 || ratnapādukāprabhābhirāmapādayugmakaṁ nityamadvitīyamiṣṭadaivataṁ nirañjanam | mr̥tyudarpanāśanaṁ karāladaṁṣṭrabhūṣaṇaṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 6 || aṭ-ṭahāsabhinnapadmajāṇḍakōśasantatiṁ dr̥ṣṭipātanaṣṭapāpajālamugraśāsanam | aṣṭasiddhidāyakaṁ kapālamālikādharaṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 7 || bhūtasaṅghanāyakaṁ viśālakīrtidāyakaṁ kāśivāsilōkapuṇyapāpaśōdhakaṁ vibhum | nītimārgakōvidaṁ purātanaṁ jagatpatiṁ kāśikāpurādhinātha kālabhairavaṁ bhajē || 8 || kālabhairavāṣṭakaṁ paṭhanti yē manōharaṁ jñānamuktisādhakaṁ vicitrapuṇyavardhanam | śōkamōhadainyalōbhakōpatāpanāśanaṁ tē prayānti kālabhairavāṅghrisannidhiṁ dhruvam || 9 || iti śrī...

Kalabhairava Ashtakam with Lyrics and Meaning

Table of Content Who Is Kalabhairava? In the Yogic lore, Shiva is said to have 108 different names, each accompanied by a unique form. Each form of Shiva represents a different dimension. One of the most teriifying form of Shiva is Kalabhairava – a fierce warrior adorned with a garland of skulls. Kalabhairava literally means one who is so terrifying that even time is fearful of him. In this form, Shiva is the destroyer of time, a symbolism that is enormously relevant to one who is on the spiritual path. Kalabhairava Ashtakam A masterful composition by the revered Adi Shankaracharya, Kalabhairava Ashtakam consists of eight stanzas, a common format of how Sanskrit shlokas are often presented. It exalts the qualities of Kalabhairava, referring to him in each stanza as the glorious one who resides in Kashi, a major holy city in India. Kalabhairava is described as the supreme one whose might and grace can help a person transcend the limitations of both life and death. Even if one does not understand the language, the sounds of the Ashtakam are soothing and uplifting to hear. Who Wrote Kalabhairava Ashtakam? This iconic Ashtakam was written by Adi Shankaracharya who was instrumental in disseminating Advaita Vedanta across the Indian subcontinent. He travelled extensively throughout the land, debating and giving discourses wherever he went. Such was his fame and impact on the culture of the time that he has become an indelible icon in the spiritual ethos of the land. Adi Shankara...

Kaala Bhairavaashtakam PDF Archives

Kala Bhairavaashtakam in Kannada, Lyrics of Kala Bhairavaashtakam in Kannada… Kalabhairavashtakam or Kalabhairava Ashtakam is an eight-verse prayer dedicated to Lord Kalabhairava or Mahakaal bhairo. Kalabhairavashtakam is compiled by Sri Adi Sankara Bhagawath Pada. It is recited daily by the priests of Kalabhairava temple in Benaras (Varanasi) before blessing devotees. Kala Bhairavaashtakam in Kannada ದೇವರಾಜ ಸೇವ್ಯಮಾನ ಪಾವನಾಂಘ್ರಿ […] Kala Bhairavaashtakam in Sanskrit, Lyrics of Kala Bhairavaashtakam in Sanskrit… Kalabhairavashtakam or Kalabhairava Ashtakam is an eight-verse prayer dedicated to Lord Kalabhairava or Mahakaal bhairo. Kalabhairavashtakam is compiled by Sri Adi Sankara Bhagawath Pada. It is recited daily by the priests of Kalabhairava temple in Benaras (Varanasi) before blessing devotees. Kala Bhairavaashtakam in Sanskrit देवराज सेव्यमान पावनाङ्घ्रि […] Kala Bhairavaashtakam in Telugu, Lyrics of Kala Bhairavaashtakam in Telugu… Kalabhairavashtakam or Kalabhairava Ashtakam is an eight-verse prayer dedicated to Lord Kalabhairava or Mahakaal bhairo. Kalabhairavashtakam is compiled by Sri Adi Sankara Bhagawath Pada. It is recited daily by the priests of Kalabhairava temple in Benaras (Varanasi) before blessing devotees. Kala Bhairavaashtakam in Telugu దేవరాజ సేవ్యమాన పావనాంఘ్రి […] Kala Bhairavaashtakam in Hindi, Lyrics of Kala Bhairavaashtakam in Hindi… Kalabhairavashtakam or Kalabhairava Ashtakam is an eight-verse prayer dedicated to Lord Kalabhairava or Mahakaal b...

ಕಾಲಭೈರವಾಷ್ಟಕಮ್

Kalabhairava Ashtakam ಕಾಲಭೈರವ ಅಷ್ಟಕಮ್ ದೇವರಾಜಸೇವ್ಯಮಾನಪಾವನಾಙ್ಘ್ರಿಪಙ್ಕಜಂ ವ್ಯಾಲಯಜ್ಞಸೂತ್ರಮಿನ್ದುಶೇಖರಂ ಕೃಪಾಕರಮ್ ನಾರದಾದಿಯೋಗಿವೃನ್ದವನ್ದಿತಂ ದಿಗಂಬರಂ ಕಾಶಿಕಾಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ|| ೧|| ಭಾನುಕೋಟಿಭಾಸ್ವರಂ ಭವಾಬ್ಧಿತಾರಕಂ ಪರಂ ನೀಲಕಣ್ಠಮೀಪ್ಸಿತಾರ್ಥದಾಯಕಂ ತ್ರಿಲೋಚನಮ್ | ಕಾಲಕಾಲಮಂಬುಜಾಕ್ಷಮಕ್ಷಶೂಲಮಕ್ಷರಂ ಕಾಶಿಕಾ ಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ||೨|| ಶೂಲಟಙ್ಕಪಾಶದಣ್ಡಪಾಣಿಮಾದಿಕಾರಣಂ ಶ್ಯಾಮಕಾಯಮಾದಿದೇವಮಕ್ಷರಂ ನಿರಾಮಯಮ್ | ಭೀಮವಿಕ್ರಮಂ ಪ್ರಭುಂ ವಿಚಿತ್ರತಾಣ್ಡವಪ್ರಿಯಂ ಕಾಶಿಕಾ ಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ ||೩|| ಭುಕ್ತಿಮುಕ್ತಿದಾಯಕಂ ಪ್ರಶಸ್ತಚಾರುವಿಗ್ರಹಂ ಭಕ್ತವತ್ಸಲಂ ಸ್ಥಿತಂ ಸಮಸ್ತಲೋಕವಿಗ್ರಹಮ್ | ವಿನಿಕ್ವಣನ್ಮನೋಜ್ಞಹೇಮಕಿಙ್ಕಿಣೀಲಸತ್ಕಟಿಂ ಕಾಶಿಕಾಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ ||೪|| ಧರ್ಮಸೇತುಪಾಲಕಂ ತ್ವಧರ್ಮಮಾರ್ಗನಾಶಕಂ ಕರ್ಮಪಾಶಮೋಚಕಂ ಸುಶರ್ಮದಾಯಕಂ ವಿಭುಮ್ | ಸ್ವರ್ಣವರ್ಣಶೇಷಪಾಶಶೋಭಿತಾಙ್ಗಮಣ್ಡಲಂ ಕಾಶಿಕಾಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ || ೫|| ರತ್ನಪಾದುಕಾಪ್ರಭಾಭಿರಾಮಪಾದಯುಗ್ಮಕಂ ನಿತ್ಯಮದ್ವಿತೀಯಮಿಷ್ಟದೈವತಂ ನಿರಞ್ಜನಮ್ | ಮೃತ್ಯುದರ್ಪನಾಶನಂ ಕರಾಳದಂಷ್ಟ್ರಮೋಕ್ಷಣಂ ಕಾಶಿಕಾಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ ||೬|| ಅಟ್ಟಹಾಸಭಿನ್ನಪದ್ಮಜಾಣ್ಡಕೋಶಸನ್ತತಿಂ ದೃಷ್ಟಿಪಾತನಷ್ಟಪಾಪಜಾಲಮುಗ್ರಶಾಸನಮ್ | ಅಷ್ಟಸಿದ್ಧಿದಾಯಕಂ ಕಪಾಲಮಾಲಿಕನ್ಧರಂ ಕಾಶಿಕಾಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ ||೭|| ಭೂತಸಙ್ಘನಾಯಕಂ ವಿಶಾಲಕೀರ್ತಿದಾಯಕಂ ಕಾಶಿವಾಸಲೋಕಪುಣ್ಯಪಾಪಶೋಧಕಂ ವಿಭುಮ್ | ನೀತಿಮಾರ್ಗಕೋವಿದಂ ಪುರಾತನಂ ಜಗತ್ಪತಿಂ ಕಾಶಿಕಾಪುರಾಧಿನಾಥ ಕಾಲಭೈರವಂ ಭಜೇ ||೮|| ಕಾಲಭೈರವಾಷ್ಟಕಂ ಪಠನ್ತಿ ಯೇ ಮನೋಹರಂ ಜ್ಞಾನಮುಕ್ತಿಸಾಧನಂ ವಿಚಿತ್ರಪುಣ್ಯವರ್ಧನಮ್ | ಶೋಕಮೋಹದೈನ್ಯಲೋಭಕೋಪತಾಪನಾಶನಂ ತೇ ಪ್ರಯಾನ್ತಿ ಕಾಲಭೈರವಾಙ್ಘ್ರಿಸನ್ನಿಧಿಂ ಧ್ರುವಮ್ ||೯|| ಇತಿ ಶ್ರೀಮಚ್ಛಙ್ಕರಾಚಾರ್ಯವಿರಚಿತಂ ಕಾಲಭೈರವಾಷ್ಟಕಂ ಸಂಪೂರ್ಣಮ್ || Related Content