Krid dhatu roop 5 lakar

  1. Bhu Bhav Dhatu Roop in all five lakars
  2. Kri Kharidana Dhatu Roop in all five lakars in Sanskrit
  3. Krid Dhatu Roop in Sanskrit क्रीड् (खेलना) धातु रूप संस्कृत
  4. खाद् (खाना) धातु के रूप
  5. Nee Roop in Sanskrit
  6. खाद् (खाना) धातु के रूप
  7. Kri Kharidana Dhatu Roop in all five lakars in Sanskrit
  8. Nee Roop in Sanskrit
  9. Bhu Bhav Dhatu Roop in all five lakars
  10. Krid Dhatu Roop in Sanskrit क्रीड् (खेलना) धातु रूप संस्कृत


Download: Krid dhatu roop 5 lakar
Size: 29.45 MB

Bhu Bhav Dhatu Roop in all five lakars

भू / भव् धातु को संस्कृत में हिंदी के ' होना (hona)' शब्द के लिए और अंग्रेजी में ' टू बी (to be) ' के लिए उपयोग में लाया जाता है। भू / भव् धातु के रूप सभी पाँचो लकारों में | Bhu Bhav Dhatu Roop in all five lakars in Sanskrit भू - भव् धातु भ्वादिगणीय धातु शब्द है। भू / भव् धातु के सभी पाँचो लकारों में धातु रूप, तीनों पुरुषों एवं तीनों वचनों में भू / भव् धातुधातु रूप नीचे दिये गये हैं: 1. 2. 3. 4. 5. 1. भू / भव् धातु रूप लट् लकार (वर्तमान काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवति भवतः भवन्ति मध्यम पुरुष भवसि भवथः भवथ उत्तम पुरुष भवामि भवावः भवामः 2. भू / भव् धातु रूप लङ् लकार (अनद्यतन भूतकाल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अभवत् अभवताम् अभवन् मध्यम पुरुष अभवः अभवतम् अभवत उत्तम पुरुष अभवम् अभवाव अभवाम 3. भू / भव् धातु रूप लृट् लकार (भविष्यत् काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः 4. भू / भव् धातु रूप लोट् लकार (अनुज्ञा) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवतु/भवतात् भवताम् भवन्तु मध्यम पुरुष भव/भवतात् भवतम् भवत उत्तम पुरुष भवानि भवाव भवाम 5. भू / भव् धातु रूप विधिलिङ् लकार (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवेत् भवेताम् भवेयुः मध्यम पुरुष भवेः भवेतम् भवेत उत्तम पुरुष भवेयम् भवेव भवेम

Kri Kharidana Dhatu Roop in all five lakars in Sanskrit

क्री धातु को संस्कृत में हिंदी के ' खरीदना (Kharidana)' शब्द के लिए और अंग्रेजी में ' टू बाय (to buy) ' के लिए उपयोग में लाया जाता है। क्री धातु के रूप सभी पाँचो लकारों में | Kri Kharidana Dhatu Roop in all five lakars in Sanskrit क्री धातु के सभी पाँचो लकारों में धातु रूप, तीनों पुरुषों एवं तीनों वचनों में क्री धातुरूप नीचे दिये गये हैं: 1. 2. 3. 4. 5. 1. क्री धातु रूप लट् लकार (वर्तमान काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रीणाति क्रीणीतः क्रीणन्ति मध्यम पुरुष क्रीणासि क्रीणीथः क्रीणीथ उत्तम पुरुष क्रीणामि क्रीणीवः क्रीणीमः 2. क्री धातु रूप लङ् लकार (अनद्यतन भूतकाल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अक्रीणात् अक्रीणीताम् अक्रीणन् मध्यम पुरुष अक्रीणाः अक्रीणीतम् अक्रीणीत उत्तम पुरुष अक्रीणाम् अक्रीणीव अक्रीणीम 3. क्री धातु रूप लृट् लकार (भविष्यत् काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रेष्यति क्रेष्यतः क्रेष्यन्ति मध्यम पुरुष क्रेष्यसि क्रेष्यथः क्रेष्यथ उत्तम पुरुष क्रेष्यामि क्रेष्यावः क्रेष्यामः 4. क्री धातु रूप लोट् लकार (अनुज्ञा) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रीणातु/क्रीणीतात् क्रीणीताम् क्रीणन्तु मध्यम पुरुष क्रीणीतात्/क्रीणीहि क्रीणीतम् क्रीणीत उत्तम पुरुष क्रीणानि क्रीणाव क्रीणाम 5. क्री धातु रूप विधिलिङ् लकार (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रीणीयात् क्रीणीयाताम् क्रीणीयुः मध्यम पुरुष क्रीणीयाः क्रीणीयातम् क्रीणीयात उत्तम पुरुष क्रीणीयाम् क्रीणीयाव क्रीणीयाम

Krid Dhatu Roop in Sanskrit क्रीड् (खेलना) धातु रूप संस्कृत

Welcome to thelearners.online. We have provided Krid Dhatu Roop in sanskrit in both text and image format. The latter is in the image format. You may download the image if you want. क्रीड् धातु रूपसंस्कृत In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडति क्रीडत: क्रीडन्ति मध्‍यमपुरुष: क्रीडसि क्रीडथ: क्रीडथ उत्‍तमपुरुष: क्रीडामि क्रीडाव: क्रीडाम: लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडिष्‍यति क्रीडिष्‍यत: क्रीडिष्‍यन्ति मध्‍यमपुरुष: क्रीडिष्‍यसि क्रीडिष्‍यथ: क्रीडिष्‍यथ उत्‍तमपुरुष: क्रीडिष्‍यामि क्रीडिष्‍याव: क्रीडिष्‍याम: लङ् लकार (भूतकाल)(Lang lakar)(Past Tense) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अक्रीडत् अक्रीडताम् अक्रीडन् मध्‍यमपुरुष: अक्रीड: अक्रीडतम् अक्रीडत उत्‍तमपुरुष: अक्रीडम् अक्रीडाव अक्रीडाम लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडतु क्रीडताम् क्रीडन्‍तु मध्‍यमपुरुष: क्रीड क्रीडतम् क्रीडत उत्‍तमपुरुष: क्रीडानि क्रीडाव क्रीडाम विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडेत् क्रीडेताम् क्रीडेयु: मध्‍यमपुरुष: क्रीडे: क्रीडेतम् क्रीडेत उत्‍तमपुरुष: क्रीडेयम् क्रीडेव क्रीडेम Download Image ( In Image Format) लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image लोट् लकार (Lot lakar) (आदेशवाचक) Downl...

खाद् (खाना) धातु के रूप

Khad Dhatu खाद् धातु (खाना, to eat): खाद् धातु भ्वादिगणीय धातु शब्द है। अतः Khad Dhatu के Dhatu Roop की तरह खाद् जैसे सभी भ्वादिगणीय धातु के धातु रूप ( खाद् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation) खाद् का अर्थ: खाद् का अर्थ खाना, to eat होता है। खाद् के धातु रूप (Dhatu Roop of Khad) – परस्मैपदी खाद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में खाद् धातु रूप (Khad Dhatu Roop) नीचे दिये गये हैं। 1. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादति खादतः खादन्ति मध्यम पुरुष खादसि खादथः खादथ उत्तम पुरुष खादामि खादावः खादामः 2. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष चखाद चखादतुः चखादुः मध्यम पुरुष चखादिथ चखादथुः चखाद उत्तम पुरुष चखाद चखादिव चखादिम 3. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादिता खादितारौ खादितारः मध्यम पुरुष खादितासि खादितास्थः खादितास्थ उत्तम पुरुष खादितास्मि खादितास्वः खादितास्मः 4. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादिष्यति खादिष्यतः खादिष्यन्ति मध्यम पुरुष खादिष्यसि खादिष्यथः खादिष्यथ उत्तम पुरुष खादिष्यामि खादिष्यावः खादिष्यामः 5. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादतात्/खादतु खादताम् खादन्तु मध्यम पुरुष खाद/खादतात् खादतम् खादत उत्तम पुरुष खादानि खादाव खादाम 6. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अखादत् अखादताम् अखादन् मध्यम पुरुष अखादः अखादतम् अखादत उत्तम पुरुष अखादम् अखादाव अखादाम 7. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादेत् खादेताम् खादेयुः मध्यम पुरुष खादेः खादेतम् खादेत उत्तम पुरुष खादेयम् खादेव खादेम 8. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खाद्यात् खाद्यास्ताम् खाद्यासुः मध्यम पुरुष खाद्या...

Nee Roop in Sanskrit

नी (ले जाना, to take) धातु के रूप | Nee Dhatu Roop in Sanskrit Nee Dhatu Roop in Sanskrit – नी धातु का अर्थ है ‘ले जाना, to take’। यह भ्वादिगण तथा उभयपदी धातु है। सभी उभयपदी भ्वादिगण धातु के नी धातु के रूप (Dhatu Roop of Nee) – परस्मैपद 1 . लट् लकार (वर्तमान काल, Present Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नयति नयतः नयन्ति मध्यम पुरुष नयसि नयथः नयथ उत्तम पुरुष नयामि नयावः नयामः 2. लृट् लकार (भविष्यत काल, Future Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नेष्यति नेष्यत: नेष्यन्ति मध्यम पुरुष नेष्यसि नेष्यथ: नेष्यथ उत्तम पुरुष नेष्यामि नेष्याव: नेष्याम: 3. लङ् लकार (भूतकाल, Past Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अनयत् अनयताम् अनयन् मध्यम पुरुष अनयः अनयतम् अनयत उत्तम पुरुष अनयम् अनयाव अनयाम 4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नयतु नयताम् नयन्तु मध्यम पुरुष नय नयतम् नयत उत्तम पुरुष नयानि नयाव नयाम 5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नयेत् नयेताम् नयेयुः मध्यम पुरुष नयेः नयेतम् नयेत उत्तम पुरुष नयेयम् नयेव नयेम 6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अनैषीत् अनैष्टाम् अनैषुः मध्यम पुरुष अनैषीः अनैष्टम् अनैष्ट उत्तम पुरुष अनैषम् अनैष्व अनैष्म 7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष निनाय निन्यतुः निन्युः मध्यम पुरुष निनयिथ निन्यथुः निन्य उत्तम पुरुष निनय निन्यिव निन्यिम 8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic) पुरुष एकवचन द्विव...

खाद् (खाना) धातु के रूप

Khad Dhatu खाद् धातु (खाना, to eat): खाद् धातु भ्वादिगणीय धातु शब्द है। अतः Khad Dhatu के Dhatu Roop की तरह खाद् जैसे सभी भ्वादिगणीय धातु के धातु रूप ( खाद् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation) खाद् का अर्थ: खाद् का अर्थ खाना, to eat होता है। खाद् के धातु रूप (Dhatu Roop of Khad) – परस्मैपदी खाद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में खाद् धातु रूप (Khad Dhatu Roop) नीचे दिये गये हैं। 1. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादति खादतः खादन्ति मध्यम पुरुष खादसि खादथः खादथ उत्तम पुरुष खादामि खादावः खादामः 2. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष चखाद चखादतुः चखादुः मध्यम पुरुष चखादिथ चखादथुः चखाद उत्तम पुरुष चखाद चखादिव चखादिम 3. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादिता खादितारौ खादितारः मध्यम पुरुष खादितासि खादितास्थः खादितास्थ उत्तम पुरुष खादितास्मि खादितास्वः खादितास्मः 4. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादिष्यति खादिष्यतः खादिष्यन्ति मध्यम पुरुष खादिष्यसि खादिष्यथः खादिष्यथ उत्तम पुरुष खादिष्यामि खादिष्यावः खादिष्यामः 5. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादतात्/खादतु खादताम् खादन्तु मध्यम पुरुष खाद/खादतात् खादतम् खादत उत्तम पुरुष खादानि खादाव खादाम 6. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अखादत् अखादताम् अखादन् मध्यम पुरुष अखादः अखादतम् अखादत उत्तम पुरुष अखादम् अखादाव अखादाम 7. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खादेत् खादेताम् खादेयुः मध्यम पुरुष खादेः खादेतम् खादेत उत्तम पुरुष खादेयम् खादेव खादेम 8. पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष खाद्यात् खाद्यास्ताम् खाद्यासुः मध्यम पुरुष खाद्या...

Kri Kharidana Dhatu Roop in all five lakars in Sanskrit

क्री धातु को संस्कृत में हिंदी के ' खरीदना (Kharidana)' शब्द के लिए और अंग्रेजी में ' टू बाय (to buy) ' के लिए उपयोग में लाया जाता है। क्री धातु के रूप सभी पाँचो लकारों में | Kri Kharidana Dhatu Roop in all five lakars in Sanskrit क्री धातु के सभी पाँचो लकारों में धातु रूप, तीनों पुरुषों एवं तीनों वचनों में क्री धातुरूप नीचे दिये गये हैं: 1. 2. 3. 4. 5. 1. क्री धातु रूप लट् लकार (वर्तमान काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रीणाति क्रीणीतः क्रीणन्ति मध्यम पुरुष क्रीणासि क्रीणीथः क्रीणीथ उत्तम पुरुष क्रीणामि क्रीणीवः क्रीणीमः 2. क्री धातु रूप लङ् लकार (अनद्यतन भूतकाल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अक्रीणात् अक्रीणीताम् अक्रीणन् मध्यम पुरुष अक्रीणाः अक्रीणीतम् अक्रीणीत उत्तम पुरुष अक्रीणाम् अक्रीणीव अक्रीणीम 3. क्री धातु रूप लृट् लकार (भविष्यत् काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रेष्यति क्रेष्यतः क्रेष्यन्ति मध्यम पुरुष क्रेष्यसि क्रेष्यथः क्रेष्यथ उत्तम पुरुष क्रेष्यामि क्रेष्यावः क्रेष्यामः 4. क्री धातु रूप लोट् लकार (अनुज्ञा) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रीणातु/क्रीणीतात् क्रीणीताम् क्रीणन्तु मध्यम पुरुष क्रीणीतात्/क्रीणीहि क्रीणीतम् क्रीणीत उत्तम पुरुष क्रीणानि क्रीणाव क्रीणाम 5. क्री धातु रूप विधिलिङ् लकार (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रीणीयात् क्रीणीयाताम् क्रीणीयुः मध्यम पुरुष क्रीणीयाः क्रीणीयातम् क्रीणीयात उत्तम पुरुष क्रीणीयाम् क्रीणीयाव क्रीणीयाम

Nee Roop in Sanskrit

नी (ले जाना, to take) धातु के रूप | Nee Dhatu Roop in Sanskrit Nee Dhatu Roop in Sanskrit – नी धातु का अर्थ है ‘ले जाना, to take’। यह भ्वादिगण तथा उभयपदी धातु है। सभी उभयपदी भ्वादिगण धातु के नी धातु के रूप (Dhatu Roop of Nee) – परस्मैपद 1 . लट् लकार (वर्तमान काल, Present Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नयति नयतः नयन्ति मध्यम पुरुष नयसि नयथः नयथ उत्तम पुरुष नयामि नयावः नयामः 2. लृट् लकार (भविष्यत काल, Future Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नेष्यति नेष्यत: नेष्यन्ति मध्यम पुरुष नेष्यसि नेष्यथ: नेष्यथ उत्तम पुरुष नेष्यामि नेष्याव: नेष्याम: 3. लङ् लकार (भूतकाल, Past Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अनयत् अनयताम् अनयन् मध्यम पुरुष अनयः अनयतम् अनयत उत्तम पुरुष अनयम् अनयाव अनयाम 4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नयतु नयताम् नयन्तु मध्यम पुरुष नय नयतम् नयत उत्तम पुरुष नयानि नयाव नयाम 5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष नयेत् नयेताम् नयेयुः मध्यम पुरुष नयेः नयेतम् नयेत उत्तम पुरुष नयेयम् नयेव नयेम 6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अनैषीत् अनैष्टाम् अनैषुः मध्यम पुरुष अनैषीः अनैष्टम् अनैष्ट उत्तम पुरुष अनैषम् अनैष्व अनैष्म 7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष निनाय निन्यतुः निन्युः मध्यम पुरुष निनयिथ निन्यथुः निन्य उत्तम पुरुष निनय निन्यिव निन्यिम 8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic) पुरुष एकवचन द्विव...

Bhu Bhav Dhatu Roop in all five lakars

भू / भव् धातु को संस्कृत में हिंदी के ' होना (hona)' शब्द के लिए और अंग्रेजी में ' टू बी (to be) ' के लिए उपयोग में लाया जाता है। भू / भव् धातु के रूप सभी पाँचो लकारों में | Bhu Bhav Dhatu Roop in all five lakars in Sanskrit भू - भव् धातु भ्वादिगणीय धातु शब्द है। भू / भव् धातु के सभी पाँचो लकारों में धातु रूप, तीनों पुरुषों एवं तीनों वचनों में भू / भव् धातुधातु रूप नीचे दिये गये हैं: 1. 2. 3. 4. 5. 1. भू / भव् धातु रूप लट् लकार (वर्तमान काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवति भवतः भवन्ति मध्यम पुरुष भवसि भवथः भवथ उत्तम पुरुष भवामि भवावः भवामः 2. भू / भव् धातु रूप लङ् लकार (अनद्यतन भूतकाल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अभवत् अभवताम् अभवन् मध्यम पुरुष अभवः अभवतम् अभवत उत्तम पुरुष अभवम् अभवाव अभवाम 3. भू / भव् धातु रूप लृट् लकार (भविष्यत् काल) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः 4. भू / भव् धातु रूप लोट् लकार (अनुज्ञा) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवतु/भवतात् भवताम् भवन्तु मध्यम पुरुष भव/भवतात् भवतम् भवत उत्तम पुरुष भवानि भवाव भवाम 5. भू / भव् धातु रूप विधिलिङ् लकार (चाहिए) पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष भवेत् भवेताम् भवेयुः मध्यम पुरुष भवेः भवेतम् भवेत उत्तम पुरुष भवेयम् भवेव भवेम

Krid Dhatu Roop in Sanskrit क्रीड् (खेलना) धातु रूप संस्कृत

Welcome to thelearners.online. We have provided Krid Dhatu Roop in sanskrit in both text and image format. The latter is in the image format. You may download the image if you want. क्रीड् धातु रूपसंस्कृत In Text Format लट् लकार (वर्तमान काल)(Lat lakar)(Present Tense) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडति क्रीडत: क्रीडन्ति मध्‍यमपुरुष: क्रीडसि क्रीडथ: क्रीडथ उत्‍तमपुरुष: क्रीडामि क्रीडाव: क्रीडाम: लृट् लकार (भविष्यत् काल)(lret lakar)(Future Tense) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडिष्‍यति क्रीडिष्‍यत: क्रीडिष्‍यन्ति मध्‍यमपुरुष: क्रीडिष्‍यसि क्रीडिष्‍यथ: क्रीडिष्‍यथ उत्‍तमपुरुष: क्रीडिष्‍यामि क्रीडिष्‍याव: क्रीडिष्‍याम: लङ् लकार (भूतकाल)(Lang lakar)(Past Tense) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अक्रीडत् अक्रीडताम् अक्रीडन् मध्‍यमपुरुष: अक्रीड: अक्रीडतम् अक्रीडत उत्‍तमपुरुष: अक्रीडम् अक्रीडाव अक्रीडाम लोट् लकार (Lot lakar) (आदेशवाचक) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडतु क्रीडताम् क्रीडन्‍तु मध्‍यमपुरुष: क्रीड क्रीडतम् क्रीडत उत्‍तमपुरुष: क्रीडानि क्रीडाव क्रीडाम विधिलिङ् लकार (Vidhiling lakar) (चाहिए) पुरुष: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: क्रीडेत् क्रीडेताम् क्रीडेयु: मध्‍यमपुरुष: क्रीडे: क्रीडेतम् क्रीडेत उत्‍तमपुरुष: क्रीडेयम् क्रीडेव क्रीडेम Download Image ( In Image Format) लट् लकार (वर्तमान काल) (Lat lakar) (Present Tense) Download Image लृट् लकार (भविष्यत् काल) (lret lakar) (Future Tense) Download Image लङ् लकार (भूतकाल) (Lang lakar) (Past Tense) Download Image लोट् लकार (Lot lakar) (आदेशवाचक) Downl...