फलम् पदे विभक्ति अस्ति

  1. NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः
  2. 'एकस्मै बालकाय फलं यच्छ' रेखांकित पदे विभक्तिः अस्ति
  3. Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः
  4. NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः
  5. NCERT Solutions for Class 7 Sanskrit Chapter 1
  6. Bhavan’s Balabodha – संस्कृतभवनम्
  7. Bhavan’s Balabodha – संस्कृतभवनम्
  8. NCERT Solutions for Class 7 Sanskrit Chapter 1
  9. NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः
  10. NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः


Download: फलम् पदे विभक्ति अस्ति
Size: 51.25 MB

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः

(ख) विमूढधीः कीदृशीं वाचं परित्यजति? उत्तराणि: धर्मप्रदाम् (ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः? उत्तराणि: विद्वांसः (घ) प्राणेभ्योऽपि क: रक्षणीयः? उत्तराणि: सदाचारः (ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्? उत्तराणि: अहितम् (च) वाचि किं भवेत्? उत्तराणि: अवक्रता प्रश्न 2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत- यथा- विमूढधी: पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते। कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते? (क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते। उत्तराणि: के (ख) जनकेन सुताय शैशवे विद्याधनं दीयते। उत्तराणि: कस्मै (ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः। उत्तराणि: कस्य (घ) धैर्यवान् लोके परिभवं न प्राप्नोति। उत्तराणि: कुत्र/कस्मिन् (ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्। उत्तराणि: केषाम्। प्रश्न 3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत- (क) पिता __________ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: _________। उत्तराणि: पुत्राय, तत्कृतज्ञता। (ख) येन __________ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ___________ भवेत्, सः __________ इति _________। उत्तराणि: केनापि, शक्यः, विवेकः, ईरितः। (ग) यः आत्मनः श्रेयः _________ “सुखानि च इच्छति, सः परेभ्यः अहितं” _________ “कदापि च न _________। उत्तराणि: प्रभूतानि, कर्म, कुर्यात्। प्रश्न 4. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत- उत्तराणि: (क) (क) विमूढधीः (ख) परुषाम् (ग) अपक्वम्। (ख) (क) प्रभूतानि (ख) अहितं कर्म (ग) परेभ्यः। प्रश्न 5. मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्ष...

'एकस्मै बालकाय फलं यच्छ' रेखांकित पदे विभक्तिः अस्ति

Correct Answer - Option 4 : चतुर्थी प्रश्न अनुवाद - ' एकस्मै बालकाय फलं यच्छ' रेखाङ्कितपद में विभक्ति है। स्पष्टीकरण - संस्कृत व्याकरण में विशिष्ट धातुओं को विशिष्ट विभक्ति की अपेक्षा रहती है। • 'कर्मणा यं अभिप्रैति सः सम्प्रदानम्' इस सूत्र से दा अथवा यच्छ् धातु का योग होने पर कर्ता द्वारा दान क्रिया के कर्म से जिसको प्रसन्न करता है, उसकी सम्प्रदान संज्ञा होगी और सम्प्रदाने चतुर्थी इस सूत्र से उसकी चतुर्थी विभक्ति होती है। उदाहरण - • विप्राय गां ददाति। • वृक्षः जनेभ्यः छायां यच्छति। • माधवाय पुष्पम् यच्छामि। विशेषण - विशेष्य - यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य। तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि।। अर्थात् जो लिङ्ग, जो वचन और जो विभक्ति विशेष्य में होती है, वही लिङ्ग, वचन और विभक्ति विशेषण में भी होती है।​ • 'एकस्मै बालकाय फलं यच्छ।' में एक बालक के लिये फल दो। अतः बालक यह सम्प्रदानकारक है और उसमें चतुर्थी विभक्ति हुई है। उसका विशेषण होने के कारण एकस्मै में भी चतुर्थी विभक्ति होगी। अतः स्पष्ट होता है, ' एकस्मै बालकाय फलं यच्छ' इस वाक्य के रेखाङ्कितपद में चतुर्थी विभक्ति है। Categories • • (31.9k) • (8.8k) • (764k) • (248k) • (2.9k) • (5.2k) • (664) • (121k) • (72.1k) • (3.8k) • (19.6k) • (1.4k) • (14.2k) • (12.5k) • (9.3k) • (7.7k) • (3.9k) • (6.7k) • (63.8k) • (26.6k) • (23.7k) • (14.6k) • (25.7k) • (530) • (84) • (766) • (49.1k) • (63.8k) • (1.8k) • (59.3k) • (24.5k)

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 1. कताकारक बालः खेलति। बालौ धावत। महिलाः वदन्ति। पुष्पाणि विकसन्ति। 1. ऊपर लिखे वाक्यों में सभी रेखांकित पद कर्ता है। 2. वाक्यों में कर्ता पद प्रथम विभक्ति में प्रयोग हुए है। 3. कर्ता पद का सम्बन्ध सीधे क्रिया पद से है। अभ्यासः (पृष्ठ 60-61) प्रश्न 1. उचितपदानि चित्वा रिक्तस्थानानि पूरयत (i) ………………….. पठन्ति। (छात्रौ, छात्राः) (ii) …………………. पाठयति। (अध्यापकाः, अध्यापकः) (ii) ………………….. पृच्छन्ति। (शिष्याः, शिष्यौ) (iv) ………………….. वदतः। (बालौ, बालः) (v) ………………….. विकसन्ति। (पुष्पे, पुष्पाणि) (vi) ………………….. पतति। (फलम्, फले) उत्तर: (i) छात्राः (ii) अध्यापकः (iii) शिष्याः (iv) बालौ (v) पुष्पाणि (vi) फलम् प्रश्न 2. अधोलिखितम् अनुच्छेदं पठित्वा कर्तृपदानि चित्वा लिखत वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहारं कुर्मः। तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्। उत्तर: प्रश्न 3. उदाहरणानुसारं साथर्कं पदं लिखत उत्तर: प्रश्न 4. उदाहरणानुसारं शब्दरचनां कुरुत यथा- वानरः (i) …………. (ii) ………….. (iii) ………… (iv) ………… (v) ………….. उत्तर: (i) मयूराः (ii) खेचराः (iii) भूचराः (iv) आकाराः (v) साकाराः (vi) भ्रमराः (vii) श्वसुराः (viii) भास्कराः 2. कर्मकारकम् पिता बालौ कथयतः। पुत्रः जलम् यच्छति। अध्यापकः बालान् कथयति। अम्बा भोजनं यच्छति। 1.ऊपर लिखें सभी वाक्यों के रेखांकित पदों में द्वितीय विभक्ति है। ...

NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः

NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः अधोदत्तेषु वाक्येषु विभक्ति-प्रयोगम् अवलोकयत। [नीचे दिए गए वाक्यों में विभक्ति का प्रयोग देखिए। Examine the use of case (faufael) in the sentences given below.] (क) • अहं कलमेन लिखामि। • छात्राः पठनाय गच्छन्ति। • पत्राणि वृक्षात् पतन्ति । (ख) • सीता रामेण सह वनम् अगच्छत् । • सूर्याय नमः ।। • बालः गृहात् बहिः क्रीडति । उपरिलिखित वाक्यों में, रेखांकित शब्दों में लगी विभक्ति का क्या कारण है? आइए समझें। (Let us understand the use of विभक्ति, in the words underlined, in the above sentences.) दोनों खण्डों में वाक्य-संख्या (1) में तृतीया विभक्ति, वाक्य-संख्या (2) में चतुर्थी तथा वाक्य-संख्या (3) में पञ्चमी विभक्ति का प्रयोग हुआ है, किन्तु प्रयोग का कारण भिन्न है। उपरिलिखित वाक्यों से स्पष्ट है कि विभक्ति का प्रयोग दो बातों पर आधारित है • कारक • उपपद वाक्य में प्रयुक्त शब्द का, वाक्य में आई क्रिया से जो सम्बन्ध होता है, उसके अनुसार शब्द में जो विभक्ति लगती है, उसे कारक विभक्ति कहते हैं; यथा—क्रिया के कर्ता में प्रथमा, क्रिया के कर्म में द्वितीया इत्यादि। जो विभक्ति, वाक्य में प्रयुक्त किसी उपपद (पद-विशेष) के कारण लगती है, वह उपपद-विभक्ति कहलाती है; यथा-‘सह’ के योग में तृतीया, ‘नम:’ के योग में चतुर्थी आदि। कारक-विभक्तिः 1. कर्ता कारक-(NominativeCase) राधिका गच्छति। -राधिका–कर्ता-प्रथमा विभक्तिः कर्ता = वाक्य में आई क्रिया को करने वाला (Agent of the action/Subject of the sentence) 2. कर्म कारक-(AccusativeCase) राधिका विदेशं गच्छति। विदेशम्-कर्म-द्वितीया विभक्तिः कर्म = वाक्य में आने वाली क्रिया का कर्म (O...

NCERT Solutions for Class 7 Sanskrit Chapter 1

NCERT Solutions for Class 7 Sanskrit Chapter 1 सुभाषितानि are provided here with simple step-by-step explanations. These solutions for सुभाषितानि are extremely popular among Class 7 students for Sanskrit सुभाषितानि Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of Class 7 Sanskrit Chapter 1 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class Class 7 Sanskrit are prepared by experts and are 100% accurate.

Bhavan’s Balabodha – संस्कृतभवनम्

(समयः १०:३० to १२:३०) पूर्णाङ्काः ५० (Two marks reserved for good handwriting) प्रश्न १ – कीन्ही १५ वाक्योंका अपनी भाषामें अनुवाद कीजिये – (१) अत्र एकः बालकः अस्ति (२) सः प्रतिदिनं अभ्यासं करोति (३) बालकः क्रीडाङ्गणे क्रीडति (४) मयूरः उद्याने नृत्यति (५) मयूरः तत्र किं करोति ? (६) सुन्दरं मयूरं पश्य (७) सः उद्याने तिष्ठत्ति (८) अश्वः इदानीं धावति (९) सः वेगेन धावति (१०) सः प्रथमं दुग्धं पिबति पश्चात् पुस्तकं पठति (११) अनन्तरं सः गृहं आगच्छति (१२) मन्दिरे अन्ये के आगच्छन्ति ? (१३) अतीव विशालः मम विद्यालयः (१४) एषा मम पाठशाला (१५) अहं मम गृहे सुखेन निवसामि (१६) तत्र अनेके पक्षिणः आगच्छन्ति (१७) अहं तत्र न क्रीडामि (१८) अहम् वृक्षेषु जलं सिञ्चामि प्रश्न २ Translate any ten sentences into Sanskrit. (1) First do exercise (2) Write clear letters (3) Always speak the truth (4) He studies everyday (5) Look at the beautiful peacock (6) He does exercise there (7) Ramesh is a good boy (8) I go to the temple (9) I go there in the morning (10) My school is very big (11) Where is your house ? (12) The children go there for playing. प्रश्न ३ Translate following shlokas into your language – (1) नास्ति लोभसमो व्याधिः ! नास्ति क्रोधसमो रिपुः ! नास्ति दारिद्र्यवत् दुःखम् ! नास्ति ज्ञानात् परम् सुखम् !! (2) आचारः परमो धर्मः ! आचारः परमं तपः ! आचारः परमं ज्ञानम् ! आचारात् किम् न साध्यते ? प्रश्न ४ Write meaning of following sentences in your language – (१) आशा दुःखस्य कारणम् कायः कस्य न वल्लभः (२) दूरतः पर्वताः रम्याः (३) अतितृष्णा विनाशाय (४) कायः कस्य न वल्लभः (५) बलीयसी केवलं ईश्वरेच्छा प्र...

Bhavan’s Balabodha – संस्कृतभवनम्

(समयः १०:३० to १२:३०) पूर्णाङ्काः ५० (Two marks reserved for good handwriting) प्रश्न १ – कीन्ही १५ वाक्योंका अपनी भाषामें अनुवाद कीजिये – (१) अत्र एकः बालकः अस्ति (२) सः प्रतिदिनं अभ्यासं करोति (३) बालकः क्रीडाङ्गणे क्रीडति (४) मयूरः उद्याने नृत्यति (५) मयूरः तत्र किं करोति ? (६) सुन्दरं मयूरं पश्य (७) सः उद्याने तिष्ठत्ति (८) अश्वः इदानीं धावति (९) सः वेगेन धावति (१०) सः प्रथमं दुग्धं पिबति पश्चात् पुस्तकं पठति (११) अनन्तरं सः गृहं आगच्छति (१२) मन्दिरे अन्ये के आगच्छन्ति ? (१३) अतीव विशालः मम विद्यालयः (१४) एषा मम पाठशाला (१५) अहं मम गृहे सुखेन निवसामि (१६) तत्र अनेके पक्षिणः आगच्छन्ति (१७) अहं तत्र न क्रीडामि (१८) अहम् वृक्षेषु जलं सिञ्चामि प्रश्न २ Translate any ten sentences into Sanskrit. (1) First do exercise (2) Write clear letters (3) Always speak the truth (4) He studies everyday (5) Look at the beautiful peacock (6) He does exercise there (7) Ramesh is a good boy (8) I go to the temple (9) I go there in the morning (10) My school is very big (11) Where is your house ? (12) The children go there for playing. प्रश्न ३ Translate following shlokas into your language – (1) नास्ति लोभसमो व्याधिः ! नास्ति क्रोधसमो रिपुः ! नास्ति दारिद्र्यवत् दुःखम् ! नास्ति ज्ञानात् परम् सुखम् !! (2) आचारः परमो धर्मः ! आचारः परमं तपः ! आचारः परमं ज्ञानम् ! आचारात् किम् न साध्यते ? प्रश्न ४ Write meaning of following sentences in your language – (१) आशा दुःखस्य कारणम् कायः कस्य न वल्लभः (२) दूरतः पर्वताः रम्याः (३) अतितृष्णा विनाशाय (४) कायः कस्य न वल्लभः (५) बलीयसी केवलं ईश्वरेच्छा प्र...

NCERT Solutions for Class 7 Sanskrit Chapter 1

NCERT Solutions for Class 7 Sanskrit Chapter 1 सुभाषितानि are provided here with simple step-by-step explanations. These solutions for सुभाषितानि are extremely popular among Class 7 students for Sanskrit सुभाषितानि Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of Class 7 Sanskrit Chapter 1 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class Class 7 Sanskrit are prepared by experts and are 100% accurate.

NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः

NCERT Solutions for Class 8 Sanskrit Chapter 7 कारक विभक्तिः तथा उपपद विभक्तिः अधोदत्तेषु वाक्येषु विभक्ति-प्रयोगम् अवलोकयत। [नीचे दिए गए वाक्यों में विभक्ति का प्रयोग देखिए। Examine the use of case (faufael) in the sentences given below.] (क) • अहं कलमेन लिखामि। • छात्राः पठनाय गच्छन्ति। • पत्राणि वृक्षात् पतन्ति । (ख) • सीता रामेण सह वनम् अगच्छत् । • सूर्याय नमः ।। • बालः गृहात् बहिः क्रीडति । उपरिलिखित वाक्यों में, रेखांकित शब्दों में लगी विभक्ति का क्या कारण है? आइए समझें। (Let us understand the use of विभक्ति, in the words underlined, in the above sentences.) दोनों खण्डों में वाक्य-संख्या (1) में तृतीया विभक्ति, वाक्य-संख्या (2) में चतुर्थी तथा वाक्य-संख्या (3) में पञ्चमी विभक्ति का प्रयोग हुआ है, किन्तु प्रयोग का कारण भिन्न है। उपरिलिखित वाक्यों से स्पष्ट है कि विभक्ति का प्रयोग दो बातों पर आधारित है • कारक • उपपद वाक्य में प्रयुक्त शब्द का, वाक्य में आई क्रिया से जो सम्बन्ध होता है, उसके अनुसार शब्द में जो विभक्ति लगती है, उसे कारक विभक्ति कहते हैं; यथा—क्रिया के कर्ता में प्रथमा, क्रिया के कर्म में द्वितीया इत्यादि। जो विभक्ति, वाक्य में प्रयुक्त किसी उपपद (पद-विशेष) के कारण लगती है, वह उपपद-विभक्ति कहलाती है; यथा-‘सह’ के योग में तृतीया, ‘नम:’ के योग में चतुर्थी आदि। कारक-विभक्तिः 1. कर्ता कारक-(NominativeCase) राधिका गच्छति। -राधिका–कर्ता-प्रथमा विभक्तिः कर्ता = वाक्य में आई क्रिया को करने वाला (Agent of the action/Subject of the sentence) 2. कर्म कारक-(AccusativeCase) राधिका विदेशं गच्छति। विदेशम्-कर्म-द्वितीया विभक्तिः कर्म = वाक्य में आने वाली क्रिया का कर्म (O...

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः

(ख) विमूढधीः कीदृशीं वाचं परित्यजति? उत्तराणि: धर्मप्रदाम् (ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः? उत्तराणि: विद्वांसः (घ) प्राणेभ्योऽपि क: रक्षणीयः? उत्तराणि: सदाचारः (ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्? उत्तराणि: अहितम् (च) वाचि किं भवेत्? उत्तराणि: अवक्रता प्रश्न 2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत- यथा- विमूढधी: पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते। कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते? (क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते। उत्तराणि: के (ख) जनकेन सुताय शैशवे विद्याधनं दीयते। उत्तराणि: कस्मै (ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः। उत्तराणि: कस्य (घ) धैर्यवान् लोके परिभवं न प्राप्नोति। उत्तराणि: कुत्र/कस्मिन् (ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्। उत्तराणि: केषाम्। प्रश्न 3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत- (क) पिता __________ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: _________। उत्तराणि: पुत्राय, तत्कृतज्ञता। (ख) येन __________ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ___________ भवेत्, सः __________ इति _________। उत्तराणि: केनापि, शक्यः, विवेकः, ईरितः। (ग) यः आत्मनः श्रेयः _________ “सुखानि च इच्छति, सः परेभ्यः अहितं” _________ “कदापि च न _________। उत्तराणि: प्रभूतानि, कर्म, कुर्यात्। प्रश्न 4. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत- उत्तराणि: (क) (क) विमूढधीः (ख) परुषाम् (ग) अपक्वम्। (ख) (क) प्रभूतानि (ख) अहितं कर्म (ग) परेभ्यः। प्रश्न 5. मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्ष...