श्रीसूक्तं

  1. Shree Suktam Stotra
  2. श्री लक्ष्मी सूक्त पढ़ें
  3. श्री सूक्त
  4. Sri Suktam


Download: श्रीसूक्तं
Size: 75.62 MB

Shree Suktam Stotra

Shree Suktam Stotra in Hindi ॥वैभव प्रदाता श्री सूक्त॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ प्रभासां यशसा लोके देवजुष्टामुदाराम् । पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद गृहात् ॥८॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥ कर्दमेन प्रजाभूता सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस गृहे । नि च देवी मातरं श्रियं वासय कुले ॥१२॥ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥ यः शुचिः प्रयतो भूत्...

श्री लक्ष्मी सूक्त पढ़ें

पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम्। प्रजानां भवसि माता आयुष्मन्तं करोतु मे॥ धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः। धनमिन्द्रो बृहस्पतिर्वरुणो धनमस्तु मे॥ वैनतेय सोमं पिब सोमं पिबतु वृत्रहा। सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जापिनाम्॥ सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे। भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥ चन्द्रप्रभां लक्ष्मीमैशानीं सूर्याभांलक्ष्मीमैश्वरीम्। चन्द्र सूर्याग्निसङ्काशां श्रियं देवीमुपास्महे॥ ॥ इति श्रीलक्ष्मी सूक्तम् सम्पूर्णम् ॥ विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर श्री लक्ष्मी सूक्त (Lakshmi Suktam) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह लक्ष्मीसूक्त (lakshmi suktam path) रोमन में– Read Shri Laxmi Suktam śrī gaṇeśāya namaḥ oṃ padmānane padmini padmapatre padmapriye padmadalāyatākṣi। viśvapriye viśvamano’nukūle tvatpādapadmaṃ mayi sannidhatsva ॥ padmānane padmaūru padmāśrī padmasambhave । tanme bhajasiṃ padmākṣi yena saukhyaṃ labhāmyaham ॥ aśvadāyai godāyai dhanadāyai mahādhane । dhanaṃ me juṣatāṃ devi sarvakāmāṃśca dehi me ॥ putrapautraṃ dhanaṃ dhānyaṃ hastyaśvādigaveratham । prajānāṃ bhavasi mātā āyuṣmantaṃ karotu me ॥ dhanamagnirdhanaṃ vāyurdhanaṃ sūryodhanaṃ vasuḥ । dhanamindro bṛhaspatirvaruṇo dhanamastu me ॥ vainateya somaṃ piba somaṃ pibatu vṛtrahā । somaṃ dhanasya somino mahyaṃ dadātu sominaḥ ॥ na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ । bhavanti kṛtapuṇyānā...

श्री सूक्त

॥वैभव प्रदाता श्री सूक्त॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ प्रभासां यशसा लोके देवजुष्टामुदाराम् । पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद गृहात् ॥८॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥ कर्दमेन प्रजाभूता सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस गृहे । नि च देवी मातरं श्रियं वासय कुले ॥१२॥ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्त...

Sri Suktam

In Sanskrit literature, Sukta or Suktam is a devotional hymn or song of praise. There are many Suktam in Sanskrit literature in the praise of different Sri Suktam is a hymn in the praise of “Sri” Devi Mahalakshmi, Primordial Goddess of the Universe, Sri Suktam is revealed by (Laksmi Tanta). Sri, Goddess Lakshmi explains the ways and means of rendering the Sri Suktam to Lord Indra also with importance. श्रीसुक्तम् – Sri Suktam with Meaning Sri Suktamis often recited during the worship of Goddess Lakshmi. हरिः ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ Hari Om ॥ Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam | Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1|| Meaning – Hari Om, Invoke for me that Lakshmi Who is of Golden Complexion, Beautiful and Adorned with Gold and Silver Garlands. Who is like the Moon with a Golden Aura, Who is Lakshmi, the Embodiment of Sri; O Jatavedo, please Invoke for Me that Lakshmi. (Gold represents Sun or the Fire of Tapas; Silver represents Moon or the Bliss and Beauty of Pure Sattva.) तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim | Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2|| Meaning – Hari Om, Invoke for Me that Lakshmi, Who does not Go Away,(Sri is Non-Moving, All-Pervasive and the Underlying Essence of All Beauty. Devi Lakshmi as the Embodiment of Sri is thus Non-Moving in Her esse...